________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता १११ ., सं० टीका-तथा च खपरानुग्रहार्थमर्थिने दीयत इति दानं, अथवा ख-खत्वनिवृत्तिपूर्वक परखत्वोपादानं दानं, यद्वा श्रद्धा भक्तिस्तया परिग्रहममत्वत्यागभावेन कर्मनिर्जराऽर्थ चानुकम्पया यहीयते तद्दानं;* तच्चतुर्धा वाऽनेकधा, परन्तु तेषां दानानां मध्ये प्राणिनां जीवानां .: *तुष्टिश्रद्धाविनयभजना लुब्धता क्षान्तिसत्वप्राणत्राणव्यवसितगुणज्ञानकालज्ञताब्य । दानाशक्तिर्जननमृतिमिश्चास्तिको मत्सरेयो, दक्षात्मा यो भवति स नरो दातृमुख्यो जिनोक ॥कालेऽन्नस्य क्षुधमवहितो दित्समानो विघृत्य, नो भोक्तव्यं प्रथममतिर्यस्सदा तिष्ठतीति । तस्याप्राप्तावपि गतमलं पुण्यराशिं श्रयन्तं, तं दातारं जिनपतिमते मुख्यमाहुर्जिनेन्द्रा. ॥ सर्वाभीष्टा बुधजननुता वर्मकामार्थमोक्षाः, सत्सख्याना वितरणपरा दु खविध्वंसदक्षा । लब्धु शक्या जगति नयतो जीवितव्य विनैव, तद्दानेन ध्रुवमसुभृता कि न दत्तं ततोऽत्र ॥ कृत्याकृत्य कलयति यतः कामकोपौ लुनीते, धर्मे श्रद्धा रचयति परा पापबुद्धिं धुनीते। अक्षार्थेभ्यो विरमति रजो हन्ति चित्त पुनीते । तदातव्यं भवति विदुषा शास्त्रमत्र व्रतिभ्य ॥ भा-- भ्रातृखजनतनयान्यन्निमित्तं यजन्ति, प्रज्ञासत्वव्रतसमितयो यद्विना यान्ति नाशम् । क्षुडु खेन ग्लपितवपुषो भुंजते च त्वभक्षं, तद्दातव्यं भवति विदुषा सयतायानशुद्धम् ॥ सम्यग् विद्याशमदमतपोध्यानमौनव्रतान्यं, श्रेयोहेतुर्गतरुनि तनौ जायते येन सर्वम् । तत्साधूना व्यथितवपुषा तीनरोगप्रपञ्चैस्तद्रक्षार्थ वितरत जना. प्राशुकान्यौषधानि ॥ सावद्यत्वान्महदपि फल नो विधातुं समर्थ, कन्यास्वर्णद्विपहयधरागोमहिष्यादिदानम् । त्यक्त्वा दद्याजिनमतदयामेषजाहारदानं, भूत्वाऽप्यल्पं विपुलफलदं दोषमुक्तं वियुक्तम् ॥ नीतिश्रीतिश्रुतिमतिधृतिज्योतिभक्तिप्रतीति, प्रीतिशातिस्मृतिरतियतिख्यातिशतिप्रगीति । यस्माद्देही जगति लभते नो विना भोजनेन तस्माद्दानं स्युरिह ददता ता. समस्ता. प्रशस्ता ॥ दद्रिकव्यसनमथनकोषयुद्धप्रवाधा पापारम्भक्षितिहतधिया जायते तन्निमित्तम् । यत्सगृह्य श्रयति विषयान् दुखितं यत्खयं स्याद्य खाद्य प्रभवति न तच्छाप्यतेऽत्र प्रदेयम् ॥ साधू रत्नत्रितयनिरतो जायते निर्जिताक्षो, धर्म दत्ते व्यपगतमलं सर्वकल्याणमूलम् । रागद्वेषप्रमृतिमथनं यद्गृहीत्वा विधत्ते, तद्दातव्यं भवति विदुपां देयमिष्ट तदेव ।। धर्मध्यानव्रतसमितिमृत्सयतश्चारु पात्र, व्यावृत्तात्मात्रसहननत. श्रावको मध्यम तु। सम्यग्दृष्टिव॑तविरहित. श्रावक स्याजघन्यमेव त्रेधा जिनपतिमते पात्रमाहुः