________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता
१०३
गुजराती अनुवाद-शीतल छाया होवाने लीधे शाल्मली वृक्ष सर्व वृक्षोथी श्रेष्ठ छे, ते भुवनवासी देवोनुं क्रीडा स्थान छे, वनोमा जेम नन्दनवन श्रेष्ठ छे, तेमज भगवान् महावीर पण केवलज्ञाने करी सर्वोत्तम छे, जेनाथी सर्व पदार्थोनो प्रत्यक्ष आविर्भाव तेमने थाय छे, ज्ञाननी साथे यथाख्यात चरित्रमा पण तेओ श्रेष्ठ छे के जे आत्मानो सहज खभाव छ ॥ १८ ॥
थणियं व सद्दाण अणुत्तरे उ, चंदो व ताराण महाणुभावे । गंधेसु वा चंदणमाहु सेहूं, एवं मुणीणं अपडिन्नमाहु ॥ १९॥
संस्कृतच्छाया स्तनितं वा शब्दानामनुत्तरं तु, चन्द्रो वा ताराणां महानुभावः।। गन्धेषु वा चन्दनमाहुः श्रेष्ठम्, एवं मुनीनामप्रतिज्ञमाहुः ॥ १९ ।। . सं० टीका-यथा च शब्दानां मध्ये स्तनितं मेघगर्जितं "स्तनितं गर्जितं मेघनिर्घोषो रसितादि चेत्यमरः । तदनुत्तरं प्रधान तुशब्दो विशेषणार्थः, आह च, “समुच्चयेऽवधारणे, नियोगे, प्रशंसायां, उक्तशंकानिवृत्तौ, पादपूरणे, विशेषणार्थे चेति कोषः” । तथा च तारकाणां-नक्षत्रगणानां मध्ये चन्द्रो महानुभावः, "नक्खत्तं, जोति, में, तारा, ( अपुमे) तारको इत्यभिधानप्पदीपिका" । सकलरजोनिवृत्तिकारिण्या कान्त्या मनोरमः श्रेष्ठः । गन्धेषु चेति गुणगुणिनोरभेदान्मतुब्लोपाद्वा, गन्धवत्सु मध्ये यथा चंदनं मलयजं गोशीर्षकाख्यं "चन्नं (नित्थियं) गंधसारो मलयजो (प्यथ)" "गोसीसं तलप्पण्णिकं, (पुमे वा) हरिचंदनं" "इत्यभिधानप्यदीपिका" । मलयज मलयपर्वतादौ-जायते तद् वा तज्ज्ञाः श्रेष्ठमाहुः । एवं मुनीनां महर्षीणां च मध्ये भगवन्तं । पुनश्च नास्य प्रतिज्ञा इहलोकपरलोकानां शंसिनी