________________
प्रबोधचन्द्रोदये सव्याख्ये __ मिथ्यादृष्टिः-- (क) एहहमेत्तए विसए अळं भट्टिणो अहिणिवेसेण । वअणमत्तेणेव्व भट्टिणो दासब सव्वो अण्णों करिस्सदि । सा खु मए मिच्छा धम्मो, सोक्खविग्घअराइं मिच्छा सत्थप्पळविदाइं त्ति भणअन्तीए झत्ति विवेअमग्गं जेव्व परिहळिस्सदि, किं उण उवणिसदम् । अविअ-- विसआणन्दविमुक्के मोक्खे दोसाण दंसअन्तीए । उवणिसआ हि विरत्ता झत्ति करिज्जइ मए सद्ध। ॥ ३८॥
महाराजः- यद्येवं सुष्टु प्रियं मे सम्पादितं प्रियया । (पुनरालिङ्गय चुम्बति ।)
(क) एतावन्मात्रे विषये अलं भर्तुरभिनिवेशेन । वचनमात्रेणैव भर्तुर्दास इव सर्व आज्ञां करिष्यति । सा खलु मया मिथ्या धर्मः, सौख्यविघ्नकराणि मिथ्या शास्त्रप्रलपितानीति भणन्त्या झटिति विवेकमार्गमेव परिहरिष्यति । किं पुनरुपनिषदम् । अपिच ...
विषयानन्दविमुक्ते मोक्षे दोषान् दर्शयन्त्या ।
उपनिषदा हि विरक्ता झटिति क्रियते मया श्रद्धा ॥ --------------------------
मिथ्यादृष्टिः । एतावन्मात्रे विषये अलं भर्तुरभिनिवेशेन । वचनमात्रेणैव भर्तुर्दीस इव सर्व आज्ञां करिष्यति । सा खलु मया मिथ्या धर्मः, सौख्यविघ्नकराणि मिथ्या शास्त्रप्रलपितानि इति भणन्त्या झटिति विवेकमार्गमेव परिहरिष्यति, किं पुनरुपनिषदम् । अपिच -
विषयानन्दविमुक्ते मोक्षे दोषान् दर्शयन्या । उपनिषदा हि विरक्ता झटिति क्रियते मया श्रद्धा ॥ ३८ ॥
४.
१. 'जइ एव्वं अळं एत्थ वि', २. 'ए भत्तुणो अ', ३. 'क', 'इ।' ख. पाठः, ५. 'त्रवि', ६. 'राज्ञां दास इव सर्वः क' ख. घ. पाठः.