SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ M द्वितीयोऽधः । मिथ्यादृष्टिः- हन्त पआसे एव्वं पउत्तेण भत्तुणा ळजमि। महामोहः-तद्भवतु । स्वोगारमेव प्रविशामः । (इति निष्क्रान्ताः सर्वे ।) इति श्रीकृष्णमिश्रयतिविरचिते प्रबोधचन्द्रोदये द्वितीयोऽङ्कः ॥ मिथ्यादृष्टिः । हन्त प्रकाश एवं प्रवृत्तेन भी लज्जे । शालीना भवामीत्यर्थः। उक्तं च "स्खलितं मम जानीयुरिति चिन्तासमुद्भवा । मानसी विक्रिया लज्जा सर्ववृत्तिनिरोधिनी ॥" इति । तद्भवत्विति । हेपितामालक्ष्य सदसि तस्याः स्त्रीत्वाद् भवतु तहीति मन्वानोऽवरोधगृहं गत इत्यर्थः ॥ इति श्रीमत्प्रकाशतीर्थभगवत्पूज्यपादशिष्येण गोविन्दामृतभगवता कृते नाटकाभरणे द्वितीयोऽः ॥ १. 'हः- भव', २. 'वासागा' ख. पाठः. ३. 'त' ब. ग. प. पा.
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy