________________
द्वितीयोऽः ।
।
६३
मदमाणेहिं भट्टकेहिं महाळा असभासं पेसिदनि । (विलेप एसा वाळाणसी । एदं ळाअउळम् । जावप्पासामि । (प्रविश्य) एसो भट्टको चव्वाकेण शत्थं किंवि मन्तअन्तो किहृदि । भोदु उवसप्पामि णम् । (उपसृत्य ) जेदु जेदु भट्टको एवं पत्तं मिळूपञ्जद भट्टको । ( इति पत्रमर्पयति ।)
महामोहः
-
. (पत्रं गृहीत्वा ) कुतो भवान् ।
पुरुषः - (क) भट्टक! पुळिसोत्तमादो । महामोहः _____ (स्वगतम्) कार्यंमत्याहितं भविष्यति । (प्रकाशम्) चार्वाक ! गच्छ । कर्तव्येष्ववहितेन भवता भावतव्यम् ।
1
चार्वाकः - यदाज्ञापयति देवः । ( इति निष्क्रान्तः ।)
शब्दितं देवतायतनम् । तस्मिन् मदमानाभ्यां भट्टारकाभ्यां महाराजसकाशं प्रेषितोऽस्मि । एषा वाराणसी । एतद् राजकुलम् । यावत् प्रविशामि । एष भट्टारकश्चार्वाकेण सार्धं किमपि मन्त्रयस्तिष्ठति । भवतूपसर्पाम्येनम् । जयतु जयतु मट्टारकः । इदं पत्रं निरूपयतु भट्टारकः ।
(क) भट्टारक! पुरुषोत्तमात् ।
शब्दितं देवतायतनम् । तस्मिन् मदमानाभ्यां भट्टारकाभ्यां महाराजसकाशं प्रेषितोऽस्मि । एषा वाराणसी । एतद् राजकुलम् । यावत् प्रविशामि । एष 1 भट्टारकश्चार्वाकेण सार्धं किमपि मन्त्रयस्तिष्ठति भवतूपसर्पाम्येनम् । जयतु जयतु भट्टारकः । एतत् पत्रं निरूपयतु भट्टारकः । उत्कलदेशों नाम ओपदेशः ।
भट्टारक! पुरुषोत्तमात् ।
स्वगतमिति । एकान्त एवागतं तिरोहितं पत्रमालक्ष्य कार्य प्रयोग नम् अत्याहितमतिवृत्तमित्यात्मनैव न्यरूपयदित्यर्थः ।