________________
प्रबोधचन्द्रोदये सव्याख्ये विपाकदारुणो सज्ञां रिपुरल्पोऽप्यरुन्तुदः । उद्वेजयति सूक्ष्मोऽपि चरणं कण्टकाङ्करः ॥ २६ ॥ (नेपथ्याभिमुखमवलोक्य) कोऽत्र भोः!।
(प्रविश्य दौवारिकः ।) दौवारिकः - जयतु जयतु । आज्ञापयतु देवः ।
महामोहः-भो! असत्सङ्ग!। आदिश्यन्तां कामक्रोध. लोभमदमात्सर्यादयो यथा योगिनी विष्णुभक्तिर्भवतिरेवावहितैबिहन्तव्येति । दोवारिकः-यदाज्ञापयति देवः ।
(इति निष्क्रान्तः ।।
(ततः प्रविशति पत्रहस्तः पुरुषः ।) . ... पुरुषः-(क) अहके उकळदेसादो आअवोमि । तत्थ सा. अळतीळसण्णिबेमे पुलिसोसमसग्गिदं देवदाअषणम् । तस्सि
(क) अहमुत्कलदेशादागतोऽस्मि । तत्र सागरतीरसन्निवेशे पुरुषोतमइति न्यायात् दृढतरपृष्ठालः शङ्कितब्य एव रिपुरित्याह-तथापीति ।
अरुंर्नाम क्षतं तत् तुदतीत्यरुन्तुदो मर्मस्टगिति यावत् ॥ २६ ॥
अधुना सर्वस्वैतस्य दुर्व्यसनस्य मूलं विष्णुभक्तिरिति मन्वानस्तदनुये बतनीयमिति निश्वित्याह-कोऽत्रेति ।
एवं तावन्महामोहसमाज्ञया विशिष्ठदेशक्षेत्राममादिषु विष्णुभक्तिप्रतिचिकीर्षया लोभादयो व्यवस्थिता इत्यभ्यवायि । अधुना तत्तान्तो निवेयते-तत इति । पत्रहस्तो वार्ताहरः ।। .. अहमुत्कलदेसादागतोऽस्मि । तब सागरतीरसतिदेशे पुरुषोत्तम
१. ते तु' प. पाठा. १. गरी परमागेहि-म' : पाठः,