________________
द्वितीयोमः।
पश्य
स्वर्गः कर्तृक्रियाद्रव्यविनाशे यदि यज्वनाम् ।
ततो दावामिदग्धानां फलं स्याद् भूरि भूरुहाम् ॥ १९॥ अपिच ।
मृतानामपि जन्तूनां श्राद्धं चेत् तृप्तिकारणम् । निर्वाणस्य प्रदीपस्य स्नेहः संवर्धयेच्छिखाम् ॥२०॥
शिष्यः - (क) आचाळिअ! जइ एसो एव्व पुळुअत्थो जं खज्जए पिज्जए अ, ता कित्ति एदेहिं तिथिएहिं संसाळसोक्खं पकिहालिअ अप्पा घोळके.हिं पळाअ-सांतवणसहकाळासणप्पहुदिहिं दुःखेहिं खविज्जदि ।
(क) आचार्य ! यथेष एव पुरुषार्थो यत् खाद्यते पीयते च, तत् किमित्येते. स्तीथिकैः संसारसौख्यं परिहृत्यात्मा घोरघोरैः पराक-सान्तपन-षष्ठकालाशनप्रभृतिभिर्दुःखैः क्षप्यते ।
-
णिक इत्यर्थः । तदेव द्रढयति-पश्येति ।
दग्धानां भसितभावं भजतां भूरुहां वृक्षाणां तावत् फलं नोपलभ्यते । दृष्टानुसारेणादृष्टकल्पना प्रभवति यस्मात्, अतः 'स्वर्गकामो यजेतेति वाक्यं यागकर्तव्यताव्याजेन दक्षिणादिद्वारा धनग्रहणाय गीतमिति भावः ॥ १९ ॥
तत्रापि युक्त्यन्तरमाह- अपिचेत्यादिना । निर्वाणस्य विनष्टस्य ॥२०॥
शिष्यः । आचार्य ! यद्येष एव पुरुषार्थो यत् खाद्यते पीयते च, तत् किमित्येतैस्तीथिकैः संसारसौख्यं परिहत्यात्मा घोरपोरैः पराकसान्तपनषष्ठकालाशनप्रभृतिमिदुःखैः क्षप्यते । तीथिकैः शास्त्रकारैः । पराको मासोप
" वाल मारा।' क. स. पाट..