________________
प्रबोधचन्द्रोदये सव्याल्ये ___ चार्वाकः - धूर्तप्रणीतागमप्रतारितानां मूर्खाणामाशामोदकैरेवयं तृप्तिः । प्रश्य पश्य -
क्वालिङ्गन भुजनिपीडितबाहुमूल
भनोन्नतस्तनमनोहरमायताक्ष्याः। भिक्षोपवासनियमार्कमरीचिदाहै
.. होपशोषणविधिः कुधियां क्व चैकः ॥ २१ ॥ शिष्यः - (क) आचाळिअ! एवं खु तित्थिा आठबन्ति - दुःखमिस्सिदं संसाळसोक्खं पळिहवाणिज्जत्ति ।
चार्वाकः- (विहस्य) आः, दुर्बुद्धिविलासितमिदं नरपशनाम् ।
त्याज्यं सुखं विषयसङ्गमजन्म पुंसां
दुःखोपसृष्टमिति मूर्खविचारणेषा (क) आचार्य! एवं खलु तीर्थका आलपन्ति - दुःखमिश्रितं संसारसौल्यं परिहरणीयमिति । वासः । सान्तपनं नाम सप्तरात्रोपलक्षणकृच्छ्रविशेषः । तार्तीयेऽहनि नक्तमुक्तिः षष्ठकालाशनम् । प्रभृतिशब्देन कृच्छ्रादयो गृह्यन्ते ।
प्रतारितानां वञ्चितानाम् । मूर्खाणां स्वप्रयोजनानभिज्ञानाम् । क्वालिङ्गनं क्व वा भिक्षोपवासादयः इत्यजगजान्तरमित्यर्थः ।।
आचार्य! एवं खलु तीथिका आलपन्ति - दुःखमिश्रितं संसार सौख्यं परिहरणीयमिति । शास्त्रविद्भिरमिहितत्वात् तदपि श्रद्धेयमेव नन्वित्याशयः।
स्वपरप्रयोजनानभिज्ञाः पशवः ।
पशुत्वमेव दर्शयति - त्याज्यमित्यादि । मूर्खाणां पाना किचारणा चिन्ता, निरूपणेति यावत् ॥ २२ ॥
१. 'रेवमभि' घ. पाटः.
-
-
-
-
-
-
-
-
-
-
-
-
-