SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः । विन्यस्तकृष्णाजिनदृषदुपलसमिच्चषालोलूखलमुसलमनवरतहुताज्यगन्धिधूमश्यामलितगगनमण्डलममरसरितो नातिदूरे विभात्याश्रममण्डलम् । नूनमिदं कस्यापि गृहमधिनो गृहं भविष्यति । भवतु । युक्तमस्माकमतिपवित्रमेतद् द्वित्रदिवसनिवासस्थानम् । (प्रवेशं नाटयति) । (विलोक्य च) अये. मृद्विन्दुलाञ्छितललाटभुजोदरोरः कण्ठोष्ठपृष्ठचिबुकोरुकपोलजानुः । चूडापकर्णकटिपाणिविराजमान दर्भाङ्कुरः स्फुरति मूर्त इवैष दम्भः ॥६॥ भवतूपसाम्येनम् । (उपसृत्य) कल्याणं भवतु भवताम् । (दम्भो हुकारेण वारयति ।) (प्रविश्य वटुः) वटुः - (ससंभ्रमम् ) ब्रह्मन्! दूरत एव स्थीयताम् । यतः पादौ प्रक्षाल्य एतदाश्रमपदं प्रवेष्टव्यम् । अहङ्कारः - (सक्रोधम् ) आः पाप! तुरुष्कदेशं प्राप्ताः स्मः। यत्र श्रोत्रियानतिथीनासनपाद्यादिभिरपि गृहिणो नोपतिष्ठन्ते । मृद्विन्दुरिति । भागीरथीसरःपरिसरमृदुलमृत्स्नातिलकितललाटाधु. कस्थान इत्यर्थः । चूडाग्रं शिखा । दर्भाङ्कुर. कुशभारः । मूर्त इवेति । स्वयं दम्भ एवेत्यर्थः ॥६॥ __ मौनव्याजव्यग्रेणासहमानेनायं हुङ्कारः प्रयुक्त इत्यवगच्छन् वाचा वारयन् वटुराह --ब्रह्मन्निति । सार्वत्रिकत्वाद् दाम्भिकत्वस्यातिथ्यकृदंग्रेसरत्वभङ्गभयाद्धस्तेनाह१. 'ई' क. ग. पाठः २. 'ता' ग, पाठः,
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy