________________
प्रबोधचन्द्रोदये सन्याख्ये नटी- (सविनयम् )(क) अच्चरिअं अच्चरिअं । जेणं तह णिअभुअबळविक्कमेकणिन्भच्छि असअळराअमण्डळेण
(क) आश्चर्यमाश्चर्यम् । येन तथा निजभुजबलविक्रमैकनिर्मितसकलराजमण्डलेनाकीकृष्टकठिनकोदण्डदण्डबह लघनवर्षसन्ततशरधारानिकरजर्जरत्तुर
उच्चावचरूपदेहपारंग्रहकारणाखिलकर्मादेिसंस्काराश्रयान्तःकरणगुहा नेपथ्यम् । तत्र स्थितामुत्कृष्टपुरुषार्थप्राप्तिहेतुरत्रात् आर्यां बुद्धिं संबुद्ध्या प्रार्थयति- आर्ये इति । प्रविश्यानुकूल पेन स्थित्वा । महदादिजगचित्रं नाटयतीति नटी बुद्धिः आह । एषास्मीत्यादिना । आत्मानुकूल्यमावेदितमित्यर्थः । प्रत्यर्थिपृथ्वीति प्रतिविद्धकर्मणां फलपङ्क्तिभिधीयते । तत्पतयो रागादयः । त एवारण्यवद् व्यामोहहेतुत्वात् अरण्य, तत्र मूर्च्छत् प्रवर्धमानं प्रकर्षण तापकं च ज्योतस्तेजरतस्य बाला या तथोक्ता । निःश्रेयसभुवः पारेत्राता गोपालः । भूमिपालान् क्षुद्रकर्मफलमात्रशरणान् । प्रसभमत्यर्थम् असिविवेकः । लतावदाह्रादहेतुत्वात् लता । सैव मित्रवदुपकारहेतुत्वान्मित्रम् । तेन मित्रेण जित्वा । क्षुद्रतरफलाभिलाषापरिहारेणात्मवशं नीत्वा साम्राज्ये प्रत्यग्ब्रह्मणोरेकत्वलक्षणे । कीर्तिवर्मा क्षेत्रज्ञः । नरपतीनामुपासकानां तिलकः प्रधानो मुख्योऽधिकारी । पूर्वमपि ब्रह्मैव सन् भ्रमापोहेन पुनरपि ब्रह्मभावं प्रापितो येन तर्केण सोऽस्तीति शास्त्रतात्पर्यपीलोचनया समाधेगतमित्यर्थः । किञ्च लौकिकभाषादेभिरपि तात्पर्यप्रतिपायोऽसावेपत्याह - आपचेति । पेशाचाङ्गना इत्युपलक्षणमसंस्कृतजनानाम् । कारेकुम्भकूटकुहरवत्तमोबहुलान्तःकरणाभिव्यक्तैः प्राकृतादिभाषाविशेषरापे धमीदिनातेपादनद्वारेणात्मतत्त्वचिन्तैवापाद्यत इति भावः । तेन च शान्तरसप्रायसनिनुसरता स्वरूपानुसन्धानाय शारिकशास्त्रश्रवणादिविषये यस्मादहं नियुक्तः तस्माद् । भरता वैराग्यादयः । वर्णिका वेषाः । प्रकटवराग्यादिसम्पादनायति यावत् । अथवा तत्तच्छास्त्रार्थस्य सम्पग्भरणाद् . भरताः आचार्याः । तदादेशो नान शुश्रूषादिना समावर्जनम् । तदनुरूपनम्रतादेलक्षणवर्णिकाग्रहणं करणीयमिति भावः ॥
नटी । सविस्मयमित्यालगतम् । उक्तञ्च - "उपलब्धी विरुद्धस्य पूर्वकल्पनया नृणाम् ।
अहो खल्तादेति यो भावो विस्नय एव सः ॥" १. 'तशीलानां' क. पाठः.