________________
प्रथमोऽशः । रसो रागस्तैषिता मोघीकृता इव । एवमसम्पाद्य कञ्चित् पुरुषार्थ व्यर्थः कालो गत इत्यर्थः । ननु पुनरपि कर्तव्यविशेषमापाध तथैव प्रवर्तत मिति चेत् , नेत्याह - इदानीं वित्यादिना । तुर्विशेषे । कर्तव्यानुष्ठानफलं जातमित्यर्थः । तदेव दर्शयाते - यत इत्यादिना । क्षयो विनाशः । स्वर्गादिलक्षणं फलं भुनक्तीति क्षितिभुक् । तस्य नृपतेः सङ्घातस्वामिनः । विपक्षाः शत्रवः रागादयः । रक्षावतो क्षेमवती । क्षितिर्नेःश्रेयसभूमिः । प्रथितैः सम्प्रतिपन्नैः अमात्यैः शमदमसन्तोषादिभिः । किञ्च साम्राज्यं सम्राड्भावः । विहितं सम्पादितम् । तदेव विशिष्टि - क्षितिपालेत्यादेना। क्षितिं पश्वादिलक्षणं क्षणप्रध्वंसिनं पालयतीते क्षितिमाला: याज्ञिकाः यायजूकाः । तेतां मौलिः विहितानुष्ठानफलं प्रत्यक्षावण्यलक्षणम् । तदेव मालावदलङ्कारहेतुबानाला । तयात प्रत्तम् । कुत्रेति, भुवि । 'निःश्रेयसे वाचः समुद्राः' इति वचनात् पयोनिधिशब्देन वाचोऽभिधीयन्ते। तात्पर्येणाखिलाम्नायवेद्याद्वितीयानन्दपरमपद इत्यर्थः । तत् तस्माद् । वय. मधिकारिणः । शमदमादिरसबहुलब्यापारसम्पादनेनानानं प्रत्यञ्च विनोदयितुमिच्छामः प्रार्थयामः । नित्यानित्यवस्तुविवेकेहामुत्रार्थफलभोगविरागशमदमापिसाधनसम्पन्ममक्षुत्वलक्षणसाधनचतुष्टयं सम्पन्नमिति भावः । कस्त पाय इत्याकाङ्क्षायामाह - तद्यत् पूर्वमिति । अत्रभवनिः पूज्यैः कृष्णमित्रैः कृष्णद्वैपायनाचायः, प्रबोधचन्द्रस्योत्पानेहेतुत्वात् प्रबोधचन्द्रोदयं नाम शारीरकशास्त्रमभिधीयते । तच्च नाट्यवदपरोक्षभावहेतुत्वात् नाटकं निर्माय वि(रच्य? रचय्य) भवतः साधनचतुष्टयसम्पन्नस्या,धेकारिणः सम्यक्तात्पर्येण तदर्थचिन्तनार्थमातं प्रत्तमित्यर्थः । अद्य इदानी, विवेकादिसम्पन्नस्य क्षेत्रज्ञस्य । पुरस्तात् पूर्वमेव बाहि(रत्वा ? मुख्या)दिप्रसक्तेः तच्छारीरकशास्त्रमभिनेतव्यं विचारणीयमित्यर्थः । भवता अधिकारेसामग्रीशालिना । अस्य अनादिसंसारदुःखबातदुःखितस्य सातस्वामिनः । सपरिषद इति हेतुगर्भ विशेषणं, शमदमविवेकादिपरिवृतत्वादित्यर्थः । तत् तस्य शारीरकरयार्थावलोकने आलोचने कुतूहलं विद्यत इत्यर्थः । एवं तावत् ईश्वरार्पणबुद्ध्यानुष्ठितविहितकर्मनिवहेन प्रसन्नाशयः साधनचतुष्टय
१. “णं भु', २. 'टि। क्षिातें' ख. पाठः, ३. 'नं फलं पा' ख. पाठः, ४. 'मः नि' क. ख. पाठा, ५. 'रिणा । सा' ख. पाठः.