________________
१२
प्रबोधचन्द्रोदये सव्याख्ये मित्रैः प्रबोधचन्द्रोदयं नाम नाटकं निर्माय भवतः समर्पितमासीत् तद् अद्य राज्ञः श्रीकीर्तिवर्मणः पुरस्तादभिनेतव्यं भवता । अस्ति चारय भूपतेः सपरिषदस्तदवलोकने कुतूहलमिति । तद्भवतु । गृहं गत्वा गृहिणीमाहूय सङ्गीतकमनातेष्ठामि । (परिक्रम्य नेपथ्याभिमुखमवलोक्य) आर्ये ! इतस्तावत् । नेन चिरं क्रीडितुमिच्छाम इत्यर्थः । ननु तर्हे गङ्गातीरादिस्थ.नावशेषसंसेवया समाधिसम्मादनमुचितं, नतु नाट्यरसाग्रह इति चेत्, सत्यं, तथापि नाट्यस्य सकलसाधारण्यात् स्वानुभववदन्येषामप्यनुभवो भूयादित्यभिप्रेतत्वान्न विरोध इति भावः । भवतु तर्हि तथा , कतमो नाटकविशेषस्त्वार्य मिश्रेणाज्ञाप्यत इति चेत् तत्राह- तद् यत् पूर्वमित्यादिना । विचित्रप्रसादत्वाद् । राज्ञामविदितप्रसादेन मया कथं तदभिनेयमिति चेत् तत्राह - अस्ति चेत्यादिना । कुतूहलं नाम तदिदृक्षया व्याकुलत्वम् । उक्तञ्च__ “इष्टे वस्तुन्यविज्ञाते वरूपेण व्यथावहम् ।
तलिप्सया पुनः पुंसो व्याकुलत्वं कुतूहलम् ।।" इति । चकाराद् धनादिकमपि लभ्यत इति भावः । सङ्गीतकं नाम कायवाक्चेतसामेकीभावोल्लसल्लयेन सह गीतवादित्रादिसंमिश्रितः प्रयोगः ।
सहजसुहृद इत्यादेरपरा योजना । तथाहि -- पुण्यापुण्यतत्फलसंस्कारलक्षणा कीतिरेव वर्म कवचमुपाधियस्य द्योतनारप्रकस्य, सोऽयं श्रीकीर्तिवर्मदेवः क्षेत्रज्ञः । भाविनी वृत्तिनाश्रित्य परमानरूपेण राजतीति राजा । तस्य राज्ञो दिग्विजयव्यापारो नाम- वर्गपशुपुत्रकलत्रादिलक्षणफलप्रकाशकशास्त्रभेदा दिक्छब्देनोच्यन्ते, तेषां विजये तत्तत्प्रकाश्यफलसम्पादने व्याप्रियमाणवाणिज्याध्यापनदानयोगादिव्यापाराः । तैरन्तरितः तिरोहितः परब्रह्मानन्दः येषामरसाकं ते वयं तथा । तैरस्माभिः । सम्यागयोमिषिता अभिव्यक्ताः चन्दनवनितादिभेदेन विविधाश्च परिपन्थिबाहुल्येनाशक्यसम्पाद्यतया च विषमाः भोग्यत्वेन विषयाश्च , तेषु तेषु विषयेषु
१. 'ना । अत्र कु' घ. पाठ:. २. 'म गेयवाद्यतालानामे' ख. पाठः.