________________
१०
प्रबोधचन्द्रोदये सव्याख्ये जसुहृदो राज्ञः कीर्तिवर्मदेवस्य दिग्विजयव्यापारान्तरितपरब्रह्मानन्दैरस्माभिः समुन्मीलितविविधविषमविषयरसास्वान्नृपतिविनश्यती"त्यादेवचनात् मान्वनयानेबन्धनैव राज्यरक्षा बाहुल्येन प्रतीयते । अतोऽयमुपचारादुक्तविशेषणो भवत्येव भूपाल इति । ___अधिकारिपक्षे योजना कथमिति चेत् तदाह - आदिष्ट इत्यादिना । तत्रादेशो नाम सम्प्राते हि मया श्रोतव्यविध्यर्थः सम्पादनीयः इत्येवंविधप्रत्ययित्वं, तद्वानहमस्मीत्यर्थः । गां श्रुतिलक्षणामर्थानुष्ठानादिना पालयतीति गोपालः ।
___ “यस्तणानुसन्धत्ते स धर्म वेद नेतरः ।" इति वचनात् । श्रुत्यनुग्राहकेण तेन श्रवणाधिकारिता विज्ञापितेत्यर्थः । तं विशिनष्टि - सकलेत्यादिना । सकलाश्च ते वैशेषिकादयः सामन्ताश्चातिनिशिततकेशरशतैबौद्धादिपरिपन्थिनिरासहेतुवात् तेषाम् । एतदुक्तं भवति- अनुग्राह(क)मानसद्भावाद् वैदिकसत्तकस्यातः प्रबलत्वात् तमेवेतरे तात्पर्यवृत्त्या प्रतिपद्यन्त इति । बलवदरीणामहङ्कारादीनाम् । पुनरपि विशेषणं प्रबलतरचार्वाकादिरेव नरपतिसमूहस्तस्मिन् महार्णवे नितरां ममत्वं नामाशास्त्रीय एव पुरुषार्थताबुद्धिः । तस्मादर्णवात् मेदिन्याः पुरुषार्थतायाः सम्यगुद्धरणं सन्मार्गस्थापनम् । तेन तथेत्यर्थः । सकला दिशः शास्त्रप्रभेदाः, ता एव विलासिन्यस्तासां कर्णपूरीकृतः श्राव्यान्तरपरिहारेण स्वयं श्रोतव्यत्वेन व्यवस्थितः कीर्तिपल्लवो यस्य तेनेत्यर्थः । समस्ताश्च ता आशाश्च फलस्पृहाः । तत्तत्फलसाधनत्वेन स्तम्बेषु दर्भमुष्टियूं रमन्त इति स्तम्बरमाः क्रतुविशेषाः तेषामाकर्णनानुष्ठानादिभिः सम्यगुत्तेजितनिजरूपोऽयमित्यर्थः । श्रीमता सर्वसम्भावनीयेनेति । गोपालेनाहमादिष्टोऽस्मीत्युक्तः । येन प्रकारेणादेशः कृतः तथाप्रकारः प्रदर्श्यते- यथा खल्वित्यादिना । अस्माभिर्दिवसा अतिवाहिता इत्यन्वयः । दिवसान् विशिनष्टि- समुन्मीलितेत्यादिना । दिग्विजयव्यसनवेलायां विविधाः सि. न्धुकाश्मीरादिभेदेन, विषमाश्च तत्रत्यपरिपन्थिबाहुल्येन, विषया राष्ट्र
१. 'न्धननै' ख. पाटः. २. ‘णोऽपि भ' क. पाटः, ३. 'ह्य' ग. पाटः. ४. 'षु ये र' ख. पाट:. ५. 'न्मिषिते' क. ८.ठ:.