________________
षष्ठोऽ। कैः कैर्नाहं हतविधिबलादीहिता दुर्विदग्धै
सीकर्तुं सपदि दुरितैर्दूरसंस्थे विवेके ॥ ९ ॥ शान्तिः- सर्वमेतन्महामोहस्य दुर्विलसितम् । नात्र देवस्यापराधः । तेन हि तथा मनः कामादिद्वारेण प्रबोधयता त्वत्तो दूरीकृतो विवेकः । एतदेव च कुलस्त्रीणां नैसर्गिकं शीलं यद् विपन्मनस्य स्वामिनः समयप्रतीक्षणमिति । तदेहि, दर्शनन प्रियालापेन च सम्भावय देवम् । सम्प्रत्यपहता विहिषः । सम्पूर्णास्ते मनोरथाः ।
उपनिषत् -सखि ! संप्रत्यागच्छन्ती वत्सया गीतयाहं रहस्युक्ता यथा-भतो स्वामी च पुरुषस्त्वया यथाप्रश्नमु. त्तरेण सम्भावयितव्यः यथा प्रबोधोत्पत्तिर्भविष्यतीति । तत् कथं गुरूणामध्यक्षं धाष्टर्यमवलम्बिष्ये: थीकृत्यानयनम् तेन निकृतयः दुष्टाः तार्किकादयः तैः दूषितः विरुद्धार्थकल्पनयान्यथीकृत इत्यर्थः । कैः कैरिति । किं बहुना, सर्वैरपि पापिष्ठैः स्वमतानु गुण्येनाहमाकुली कृतेत्यर्थः । केशपाश इति वाक्यसमूहस्तत्वमस्यादिः ॥ ९ ॥
न खल्वयं विवेकापराधः । किन्तु मोहविलसितमित्याश्वासयति शान्तिः - सर्वतदित्यादिना । मोहविलसितत्वमेव दर्शयति -- तेन हि तथेति । तेन महामोहन । तथा अशुचिनिचयनिर्मितयोपिदादिविषयेषु रमणीयत्वादिसम्भावनयेत्यर्थः । किञ्च, आभिजात्यमात्मनो विद्यमानं स्रीस्वभावानुवर्तनेन न प्रस्मर्तव्यमित्याह - एतदेव चेत्यादिना । उत्तमस्त्रियाः सर्वावस्थातोऽपि पतिरुपास्य एवेति भावः ।।
भवतु तर्हि । किन्तु त्वया सहागन्तुमुद्युक्तां मामालक्ष्य मत्सुता भगवद्गीता रहसि कञ्चिदर्थं समर्थितवतीत्याह-सखि लम्प्रतीत्यादिना । तदेव दर्शयति यथा--भर्तेत्यादिना । "नापृष्टः कस्यचिद् ब्रूयादि"ति
१. 'य: तैः' प. पाठ:. २. यः । न सल' क. ग. पाठ:. ३. 'हत्या' ग. पाठः