________________
१८१
षष्ठोरः । शान्तिः-ततस्ततः ।
श्रद्धा-ततस्तद्वचनमाकर्ण्य स्वस्ति विषयेभ्य इत्यभिधायावधीरिता मधुमती । शान्तिः - साधु साधु । इदानी क्व प्रस्थिता भवती।
द्धा - आदिष्टाहं स्वामिना यथा विवेकं द्रष्टुमिच्छामीति ।
शान्तिः -तत् त्वरतां भवती। श्रद्धा-तदहं राजसन्निधिं प्रस्थिता ।
शान्तिः - अहमपि महाराजेनोपनिषदमानेतुमादिष्टा । तद् भवतु, स्वामिनियोगं सम्पादयावः ।
(हति निष्क्रान्ते ।)
प्रवेशकः।
मोक्षमपीत्यतो न कदाचिदपि बाहिरत्वं यथा भवति तथा निरूपणेन भाव्यमिति भावः । उक्तं च --- ___ "प्रत्यग्दृशां विमोक्षाय संसाराय पराग्दृशाम् ।
अपामार्गलतेवाय विरुद्धफलदो नृणाम् ॥" इति ॥ ७॥
स्वस्ति विषयेभ्य इति । यं कञ्चित् कामुकमासाद्य तद्विलोभनाय यथेष्टं गम्यतामित्यनुज्ञा दत्तेत्यर्थः ।।
आस्तां तावदियं चिन्ता । अधुना किं व्यवसितं भवत्येति पृच्छति-इदानी क प्रस्थिता भवतीति ।
एवं तावद् विवेकनकाशं प्रेषिता पुरुषेण श्रद्धेत्युक्तम् । इदानीं 'नासूचितस्य प्रवेशः' इति न्यायाद् उक्तविशेषणोऽथ पुरुषः स्वयं प्रवर्तत
१. भवितव्यमि' प. पाठः, २. 'दाय विठोभितं य' ग. पास,