________________
१. "पूर्व ताबद् विवेकप्रमुखमिमवलैमिर्जिते सानुकम्प
मोहेऽस्माकं कुलारौ लदत्तु समुदिते हन्त कैशम्पयोगे । शान्तिश्रद्धादियत्नात् पुनरुपनिषदा सापिसात् सम्प्रयोगा
दस्माभिस्त्वत्प्रसादाद् ध्रुवमयमधुमा लब्ध एव प्रपोषः ॥" २. “संसारापारसिन्धुप्लपकुशलमहाकर्णधारे मुरारौ
भक्तिर्मुक्तः परा सा प्रसरतु जननी सार्वकालं जनस्य । किम्चाम्पत् स्वप्रकाशं परतरममलज्योतिरानन्दसान्द्रं शान्मात्मानो मुनीन्द्राः प्रमुदितमनसः सन्ततं मावयन्त ।।"
(अरः ६. को० १२, १.) इति द्वे पपे नाटकाभरणकारसम्मते मन्यत्र न दृहे । १. "निहतस्य पशोर्यज्ञे स्वर्गप्राप्तिर्यदीष्यते । स्वपिता यजमानेन किन्नु कस्मान हन्यते ॥"
(अहः २. ओ. २०.) इदमेकं तु पधमधिकं निर्णयसागरीये । तद् रितमिह प्रस्तुतसनत्यभावात् । सव्याख्यातृमिरव्याख्यानं चास्य खिलपातं सूचयति । ४. विस्याणन्दषिमुक्के मोक्खे दोसाण दसमन्सीए । उवणिसआ हि विरत्ता झवि करिज्जइ मए सद्धा ॥"
(अरः २. श्लो० ३८.) इत्येतत्तु पद्यं पद्यगन्धमनाजिघ्रद्भिः कामचारं गद्यपद्यया सञ्चारितं निर्णयसागरीयैद्वितीयानावसितौ।
__प्रस्तुतनाटकाभरणव्याख्याकर्तुरमिधानदेशजीवितसमयादिनिर्धारणं प्रति न किञ्चिदन्यभिचरितं प्रमाणमुपलभ्यते । प्रत्यकपरिसमाप्तिघटितेन- "इति श्रीमत्प्रकाशतीर्थभगवत्पूज्यपादशिष्येण गोविन्दामृतभगवता ते नाटकामरणे" इति वाक्येनाभिधानं श्रीगोविन्दामृतभगवानिति, गुरुचरणाश्चास्य पकाशतीचमणवामिति च परं शायसे ।
श्रीगोविन्दामृतभगवत्पादा एते व्याख्यातारः स्वव्याख्योपकमे दृश्यमानेन,