________________
---
----
पञ्चमोऽशः।
१५१ तैस्तैरेव सदागमैः श्रुतिसखैर्नानापथप्रस्थितै
गम्योऽसौ जगदीश्वरो जलनिधिर्वारा प्रवाहैरिव ॥९॥ विष्णुभक्तिः-ततस्ततः ।
श्रद्धा - ततो देवि! परस्परं करितुरगरथपादातानां निरन्तरशरनिकरधारासम्पातोपदर्शितदुर्दिनानां तेषामस्माकं च योधानां तुमुलः सम्प्रहारः प्रावर्तत : तथाहि - बहलरुधिरतोयास्तत्र तत्र स्रवन्त्यो
निबिडपिशितपङ्काः कङ्करकावकीर्णाः । व्यावर्तयति । अजं जन्मादिषड्भावविक्रियारहितम् । ननु कथं तर्हि ब्रह्मादिभेदप्रतिभानमिति चेत् , तत्राह - तत्तद्गुणोन्मीलनादिति ! एकस्यैव परमेश्वरस्य सत्त्वादेस्तस्य तस्य गुणस्योन्मीलनात् प्रविजृम्भणाद् बहुधा भानमित्यर्थः । उक्तं च ---
"यः पृथिव्यामितीशोऽसावन्तर्यामी जगद्गुरुः ।
हरिब्रह्मा पिनाकीति बहुधैकोऽभिधीयते ।।" इति । तत्त्वव्यवस्था तावद वं भवतु । एतावता कथं सर्वांगमानां सम्भय तत्रैव तात्पर्यमिति, तत्रह - तेस्तैरित्यादिना । यस्मादेवमेकं तत्त्वं (तेन ?) तस्मात् तैस्तैः वेदार्थवादिभिरागमैरज्ञाननिमित्तमिथ्याभिनिवेशपरिहारेण प्रयोजनमात्रशरणतया वस्तुतत्त्व निरूपकाणामेतेषाम्
"त्रयी साङ्क्षयं योगः पशुपतिमतं वैष्णवमिति
प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च । रुचीनां वैचित्र्यादृजुकुटिलनानापथजुषां
नृणामेको गम्यस्त्वमसि पयसामर्णव इव ॥" इति न्यायात् सर्वागमानामखण्डानन्दैकरसब्रह्मण्येव समन्वयः सेत्स्यतीत्यभिप्रायः ॥ ९ ॥
स्रवन्त्यः सरितः । निविडं निश्छिद्रं पिशितं मांसमेव पको यासु वास्तथोक्ताः । कङ्का गृध्राः रका वलाः तैाप्ताः । शरैर्दलिताश्च ते
१. 'रकावदाता' क. पाट:. २. 'तैरवकीर्णा व्या' ख. पाठः,
-