________________
पञ्चमोऽः। वेदोपवेदाङ्गपुराणधर्म
शास्त्रेतिहासादिभिरुच्छ्रितश्रीः । सरस्वती पद्मकरा शशाङ्क
सङ्काशकान्तिः सहसाविरासीत् ॥ ६॥ शून्यमिति चतुर्विधकल्पपरिभावनया परिभ्रष्टेषु विशुद्धज्ञानचरमक्षणोदयो मोक्ष इति । आहतागमस्तु जीवाजीवास्रवसंवरनिर्जरबन्धमोक्षाः सप्त पदार्था इत्येवमादिः । तत्र जीवो नाम भोक्ता । अजीवो भोज्यम् । आस्रवः इन्द्रियाणि । संवरः समाधिः । निरस्तप्तशिलारोहणादिः । बन्धोऽष्टविवं कर्म । ज्ञानावरणीयं दर्शनावरणीयं मोहनीयमान्तरायिकमिति चत्वारि पातिकर्माणि । ज्ञानावरणीयं स्वशास्त्रप्रामाण्यप्रतिपत्तिः । दर्शनावरणीयं परदर्शनप्रतिपत्तिः । मोहनीयं भयप्रामाण्यम् । आन्तराषिकं स्वदर्शनसविरोधभानमिति चत्वारि वातिकमाणि । वेदनीयं नामिकं गोत्रिकमायु. कभिति अघातिकर्माणीति बन्धव्यवस्था । मोक्षस्तु सततोर्ध्वगमनं लोकाकाशप्राप्तिरित्येवमाईतसमयः । लोकायतिकतन्त्रस्तु पृथिव्यादीनि चत्वायेव भूतानि तत्त्वम् । चैतन्यं तु तत्र संयोगविशेषान्मदशक्तिवदभिव्यज्यते । प्रत्यक्षमेव प्रमाणम् । नास्ति परलोकः । पञ्चत्वमेवापवर्गः इत्यादिपाषण्डागमाः प्रवृत्ता इत्यर्थः । पापण्डानां तर्कोऽपि बौद्धस्य तावत्-यत् सत् तत् क्षणिकं सन्तश्वामी भावा यथा जलपर इत्यादि । आईतस्यारिस्यादस्ति, स्यान्नास्ति, स्याद्वक्तव्यं, स्यादवक्तव्यं, स्यादस्ति वक्त यं च, स्यान्नास्त्यवक्तव्यं च, स्यादस्ति च नास्ति च वक्तव्यं चावक्तव्यं चेत्येवं न्यायोपबृंहितः सर्वमनेकान्तं वस्तुत्वाद्धरम्बनरसिंहवदित्यादिस्तर्कः । एवमाद्यागमतर्कशास्त्राथुपकरणोपबृंहिता महामोहाज्ञया समराय सरमसं सन्नद्धाः सुगतादय इत्यर्थः । अत्रान्तरे अस्मत्सैन्यमध्ये ।
वेदा ऋग्वेदादयः। उपवेदास्त्वायुर्वेदधनुर्वेदप्रभृतयः । अङ्गानि शिक्षा व्याकरणं कल्पो निरुक्तं कन्दो ज्योतिषमित्येवंरूपाणि । पुराणानि श्रीविष्णुपुराणप्रभृतीनि । धर्मशास्त्राणि याज्ञवल्क्यमानवप्रभृतीनि । इतिहासो
१. "णि वे' क. पाठः. २. 'धविरोधभान', .. '' स. ८. पाठ:. . 'रमशकि'. पाठ:. ५, 'व्य'. प. पाठा.