________________
???
प्रबोधचन्द्रोदये सन्या
सज्ज्यन्तां कुम्भभित्तिच्युतमदमदिरामत्तभृङ्गाः करीन्द्रा युज्यन्तां स्यन्दनेषु प्रसभजितमरुञ्चण्डवेगास्तुरङ्गाः । कुन्तैर्नीलोत्पलानां वनमिव ककुभामन्तराले सृजन्तः पादाताः संचरन्तु प्रसभमसिलसत्पाणयोऽप्यश्ववाराः ॥ - भवतु । कृतमङ्गलाः प्रतिष्ठामहे । ( पारिपार्श्वकं प्रति) सारथिरादिश्यतां साङ्ग्रामिकं रथं सज्जीकृत्योपनयेति ॥ पारिपार्श्वकः - - यदाज्ञापयति देवः । ( इति निष्क्रान्तः ।)
राजा
-
(ततः प्रविशति यथोक्तं रथमादाय सारथिः । ) सारथिः — देव! एष सज्जीकृतो रथः । तदारोहत्वायुष्मान् । (राजा कृतमङ्गलविधिरधिरोहणं नाटयति ।)
सारथिः
(रथवेगं निरूपयन् ) आयुष्मन् ! पश्य पश्य ।
उद्धूतपांसुपटलानुमितप्रबन्धधावत्खुराग्रचयचुम्बितभूमिभागाः ।
निर्मथ्यमान जलधिध्वनि घोरहेष
मेते रथं गगनसीम्नि वहन्ति वाहाः ॥ २६ ॥ इयं च नातिदूरे दर्शनपथमवतीर्णा त्रिभुवनपावनी वाराणसी नगरी ।
अमी धारायन्त्रस्खलितजलझात्कारमुखरा विभाव्यन्ते भूयः शशिकररुचः सौधशिखराः । विचित्रा यत्रोच्चैः शरदमलमेघान्तविलस
तडिल्लेखालक्ष्मी वितरति पताकावलिरियम् ॥ २७ ॥
कृत मङ्गल विधिरिति । स्नानशौचाचमनादिपूर्वकसन्ध्योपासनादिदुर्वालमनदर्पण दर्शन हरिचन्दनालेपनंहमतिलगोद | नादिदधिनिरीक्षणालङ्कतकल्याणतरमङ्गल्यस्त्री कराग्रविगलितलाजाद्याभिषेचनवलर्क्षेक्षवक्षःस्पर्शनादिकं कृत्वा रथमधिरोहतीत्यर्थः ।