________________
प्रबोधचन्द्रोदये सव्याख्ये श्रछा-मभवं! पळिपूळिसुळाए भाभणम्। कापालिकः-- (पीत्वा शेष भिक्षुक्षपणकयोरपयति ।)
इदं पवित्रममृतं पीयता भवभेषजम् । पशुपाशसमुच्छेदकारण भैरवोदितम् ॥ २०॥
(उभौ विमृशतः ।) क्षपणकः-अह्माणं अळिहम्ताणुशासणे सुळापाणं पत्थि । भिक्षुः-कथं कापालिकोच्छिष्टां सुरां पास्यामि ।
कापालिकः- (किञ्चिद् विमृश्य) किं विमृशसि श्रद्धे ! पशुत्वमनयो द्याप्यपनीयते । तेनास्मद्वदनसंसर्गदुष्टामपवित्रां सुरामेतौ मन्यते । तद् भवती स्त्रवासवपूतां कृत्वानयोरुपनयतु । यतस्तैर्थिका अपि वदन्ति - 'स्त्रीमुखं तु सदा शुचि' इति।
अधुना ध्यानव्यग्रचेतस्तया परिपूर्ति न जानात्ययमिति मन्वाना प्रवीति-श्रद्धा । भगवन् ! परिपूरितं सुरया भाजनमिति ।
पाशपाशितोः प्राणिनः पशवः मैरषेण मगवता भर्गेण भाषितत्वाद् भवेदेतत् सुश्रद्धयमित्याशयः ॥ २० ।।
क्षपणकः । अस्माकमार्हतानुशासने सुरापानं नास्ति ।
पशुत्वं नामामृतोपमा नित्यशुद्धापि मदिरा अमेन पीतशेषोच्छिऐति मिथ्याज्ञानम् । तत् स्वमुखसम्बन्धसंस्कारसंस्कृतां कृत्वा निवर्तयेत्यर्थः । श्रीमुखं तु नित्यशुद्धमित्यत्र शास्त्रकारसम्प्रतिपत्तिमाह - यत इति । उक्तं च
"नित्यमास्यं शुचि त्रीणां शकुनिः फलशातने ।
प्रसवे तु शुचिर्वत्सः श्वा मृगग्रहणे शुचिः॥" पति।
१. 'ता' ग. पाठः