________________
तृतीयोऽशः। इन्दिअविआनो संवुत्तो। ता किं एत्थ जुत्तं । भोदु । पिच्छिआए ढकिस्सं । (तथा कृत्वा)
अइ पीणघणत्थणसोहिणि!
पळितत्थकुळङ्गविळोळळोअणे!। जइ ळमआसि कावाळिणि! ता
किं कळिरसदि सावकी (?) ॥ १९ ॥
अहो कावाळिअं जेव्व एवं दसणं सोक्खमोक्खसाहणं । भो आचाळिअ ! अहं तुह दासो संवुत्तो । मंपि महाभैळवानुशासणे दिक्खेदु । कापालिकः - उपविश्यताम् ।
(उभौ तथा कुरुतः ।) कापालिकः - (भाजनं समादाय ध्यानं नाटयति ।)
न्द्रियविकारः संवृत्तः । तस्मात् किमत्र युक्तम् । भवतु । पिन्छिकया स्थगयिष्ये ।
अयि पीनधनस्तनशोभिनि ! परित्रस्तकुरङ्गविलोललोचने! । यदि रमयसि कापालिनि! तत् किं करिष्यति श्रावकी ।। १९ ॥
उपासिकायोषित् श्रावकी । तया मे कृत्यं नास्तीत्यर्थः । कृतार्थों भवामीति पाठान्तरम् ॥ १९ ॥
अहो कापालिकमेवैकं दर्शनं सौख्यमोक्षसाधनम् । भो आचार्य ! अहं तव दासः संवृत्तः । मामपि महाभैरवानुशासने दीक्षयतु ।।
उच्छिष्टभक्षणस्य प्रधानाङ्गत्वात् तत् प्रथमं दातव्यमित्यभिप्रायण भाजनं पानपात्रं संगृह्य । ध्याननाटनं तु एवं प्रभावसम्पादितं मैरेयमिति विश्वासार्थम् ।
१. 'नि त्र', २. 'गलोच' ख. पाठः. ३. 'त् प्र' ग. पाठः.