________________
१०२
प्रबोषचन्द्रोदये सव्यामे
बुद्धेभ्यः शतशः शपे मयि पुनः कुत्रापि कापालिनीपीनोनुङ्गकुचोपगूहनभवः प्राप्तः प्रमोदोदयः ॥ १८ ॥
अहो पुण्यं कापालिकचरितम् । अहो श्लाघ्यः सोमसिद्धान्तः । आश्चर्योऽयं धर्मः । भो महाभाग ! सर्वथा बुद्धानुशासनमस्माभिरुत्सृष्टम् । प्रविष्टाः स्मः पारमेश्वरं सिद्धान्तम् । तदाचार्यस्त्वं, शिष्योऽहम् । प्रवेशय मां पारमेश्वरीं दीक्षाम् ।
1
क्षपणकः अळें भिक्खु ! कावाळिणी फळसणेण दूसिदी तुमम् । ता दुळं अपसळ |
भिक्षुः- आः पाप ! वैचितोऽसि कापालिन्याः परिरम्भमहोत्सवन ।
कापालिकः प्रिये ! क्षपणकं गृहाण ।
( कापालिनी क्षपणकमालिङ्गति ।)
क्षपणकः (सरोमाञ्चम् ) अहो अरिहन्त ! अहो अरिहन्त ! कावाळिणीए फळससुहं । अइ सुन्दळि! देदु देदु दाव पुणी पुणो अङ्कपाळिं । (स्वगतम्) अरे महन्ती खु प्रसिद्धप्रभावा । इतः पूर्वं एवंविधसौख्यं नानुभूतमित्यत्र मे शपनमेव शरणमित्याह – बुद्धेम्य इति ॥ १८ ॥
-
M
P
--
क्षपणकः । अरे मिथुक ! कापालिनीस्पर्शनेन दूषितस्त्वम् । तस्माद् दूरं अक्सर ।
वञ्चितोऽसीति । अविदितकापालिनीसुरतारम्भपरिरंम्भपरमसुख
स्त्वमित्यर्थः ।
अहो आईत! अहो आईत ! कापालिन्याः स्पर्शसुखम् । अये सुन्दरि । ददातु ददातु तावत् पुनः पुनरङ्कपालीम् । अरे महान् खल्वि
1
१. 'पालिकसु' ग, पाठः २. 'भ्रम प' के. पाठः,