________________
१०५
तृतीयोऽः। श्रद्धा--जंभअवं आणवेदि। (इति पानपात्रं गृहीत्वा पीतशेषमुपनयति ।)
भिक्षुः-महान् प्रसादः । (इति चषकं गृहीत्वा पिबति।) अहो सुरायाः सौन्दर्यम् । निपीता वेश्याभिः सह न कति वारान् सुवदना
मुखोच्छिष्टास्माभिः सरसमदिरामोदमधुरा । कपालिन्या वक्रासवसुरभिमेतां तु मदिरामलब्ध्वा जानीमः स्पृहयति सुधाय सुरगणः ॥ २१ ॥
क्षपणकः- अळे भिक्खुअ! मा सव्वं पिब । कावाळिणीवअणोच्छिद्रं मइळं मह वि धाळएदु । भिक्षुः-(क्षपणकाय चषकमुपनयति ।)
क्षपणकः - (पीत्वा) अहो सुळाए महुळत्तगम् । अहो सादो। अहो गन्धो । अहो सुळहित्तणम् । चिळं खु अळिहन्ताणुसासणे पडिदो वञ्चिदोलि एदिसेण सुळाळसण । अळे भिक्खुअ! घोणन्ति मे अगाइ । ता उवविशह्म । भिक्षुः- एवं कुर्वः।
__(तथा कुरुतः।) श्रद्धा यद् भगवानाज्ञापयतीति ।
क्षपणकः । अरे भिक्षुक ! मा सर्व पिब । कापालिनीवदनोच्छिष्टां मदिरां ममापि धारयतु !
अहो सुराया मधुरत्वम् । अहो स्वादः, अहो गन्धः, अहो सुरभित्वम् । चिरं खल्वाहतानुशासने पतितो वञ्चितोऽस्मि ईदृशेन सुरारसेन । अरे भिक्षुक! घूर्णन्ति मेऽङ्गानि । तस्मादुपविशा(मि ? वः)।
१. दापय' ग. पाठः.
तितो वञ्चितोऽन्धिः , अहो सुरक्षित
" पूर्णन्ति मे