SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽरः। दारानाक्रमत्सु नेर्षितव्यम् । चित्तमलं हि तद्, यदीर्थो नाम । (नेपथ्यामिमुखमवलोक्य) श्रद्धे! इतस्तावत् । (प्रविश्य श्रद्धा ।) श्रद्धा--आणवेदु ळाअउळम् । भिक्षुः- उपासकान् मिझूश्च निर्भरमालिङ्गय स्थायताम् । श्रद्धा-जं आणवेदि ळाअउळम् । (हीत निष्कान्ता ।) शान्तिः- सखि ! इयमपि सैव तामसी श्रद्धा । करुणा-एव्वं एदं। क्षएणकः-- (भिक्षुमालोक्योच्चै:शब्दम्) अळेळे मिक्लुम! इदो दाव । किंपि पुच्छिस्सम् । भिक्षुः-- (सकाधम्) भाः पाप! पिशाचाकृते ! किमेवं प्रलपसि । क्षपणकः - अळे! मुश कोहम् । साच्छगदं पुच्छामि। भिक्षः-- अरे क्षपणक! शास्त्रकथामपि वेत्सि । भवतु प्रतीमस्तावत् । (उपमृत्य) किं पृच्छसि । पदार्थाः । नास्त्यात्मेति । नरकफलभोक्तुः स्थायिनोऽभावात् परदारारोहणेऽपि नामर्षितव्यमित्यर्थः। श्रद्धा । आज्ञापयतु राजकुलम् । निर्भरमालिङ्गय दृढं परिष्वज्य । श्रद्धा । यदाज्ञापयति राजकुलम् । करूणा । एवमेतत् । अपणकः । अरेरे मिझुक ! इतस्तावत् । किमपि प्रक्ष्यामि । अरे! मुञ्च कोपम् । शास्त्रगतं पृच्छामि ।
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy