SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽङ्कः । सैवाधुना विगलिता खिलवासनत्वाद् धीसन्ततिः स्फुरति निर्विषयोपरागा । ८ ॥ (परिक्रम्य पुनः सश्लाघम्) अहो साधुरयं सौगतधर्मो यत्र सौख्यं मोक्षश्च । तथाहि -- I मोक्षव्यवस्थामाह – सैवेति । अधुनेति । चतुर्विधभावनापरिपाकानन्तरमिदानीमित्यर्थः । तत्र भावना नाम सर्वं क्षणिकं, सर्वं दुःखं, सर्व स्वलक्षणं, सर्व शून्यम् इत्येवमभ्यासरूपा । एवंविधभावनापरिपाकाच्च सैव सर्वभ्रमाधिष्ठानभूता स्वरसभङ्गुरविशुद्ध विज्ञानसन्ततिः स्फुरति अभिव्यज्यते । तत्र हेतुमाह - विगलिताखिलवासनत्वादिति । चतुर्विधभावनापरिपाकबलात् सुखादिवेदनालक्षणवासना विगलिता विभ्रष्टा यतो भवन्ति, अतो बन्धनिवृत्तिरिति भावः । विशुद्धधीसन्ततिस्फुरणमेव स्फोरयति — निर्विषयेति । नीलपीतादिलक्षणविषयोपरागरहितेत्यर्थः । उक्तं च -- - “प्रत्यक्षसिद्धं बाह्यार्थं बुद्धिं वैभाषिकोऽब्रवीत् अध्याहारानुमेयार्थं बाह्यं सौत्रान्तिका विदुः ॥ बुद्धिमात्र वदत्यत्र योगाचारो न चापरः । नास्ति बुद्धिरपीत्याह वादिमाध्यमिकः किल ॥ न सन्नासन्न सदसन्न चोभाभ्यां विलक्षणः । चतुष्कोटिविनिर्मुक्तं तत्त्वं माध्यमिका विदुः ॥ क्षणिकत्वमनैरात्म्यं सर्वेषामप्यस्ति (१) । आत्मावरणदेहस्य वस्त्राद्यावरणान्तिकम् ॥ ९१ न ग्राह्यं यदि गृह्णन्ति तत्रापि ह्यनवस्थिति: ।" इति क्षपणकस्य सिद्धान्त इति । बुद्धितत्त्वे स्थिता बौद्धा इत्यर्थः ॥ ८ ॥ १. ति' क. ग. पाठ:. 2
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy