________________
तृतायाः । (नेपथ्याभिमुखमवलोक्य) (क) सद्धे ! इदो दाव ।
(उभे सभयमालोकयतः ।) (ततः प्रविशति तदनुरूपवेषा श्रद्धा ।) श्रद्धा-किं आणवेइ ळाअउळं ।
__ (शान्तिर्मूर्छिता पतति ।) दिगम्बरसिद्धान्तः-सावआणं कुडुम्बं मुहत्तं पि मा पळिञ्चअ । श्रद्धा- जं आणवेइ ळाअउळम् ।
(इति निष्क्रान्ता ।। करुणा- समस्ससउ पिअसही । णहु णाममत्तेण पिअसहीए भेदव्वं । जदो सुदं मए अहिंसाए सआसादो
(क) श्रद्धे! इतस्तावत् । परदारान् अधिरोहतां रतिविच्छेदकेामलमपि परिहरणीयम् । यतः पुद्गलद्वयसम्बन्ध एवात्र केवलं विद्यते । न खल्वात्मनः काचिद् विक्रियास्तीति भावः ॥६॥
श्रद्धाधीनत्वात् सर्वप्रवृत्तेस्ततस्तामाह्वयति - श्रद्धे इति ।
उभे समयमालोकयत इति । श्रद्धाशब्दश्रवणजातसात्त्विकश्रद्धाशङ्कया करुणाशान्ती सहसैव सान्द्रसंरम्भे जाते इत्यर्थः ।
श्रद्धा । किमाज्ञापयति राजकुलम् ।
शान्तिमूर्छितेति । पाषण्डैर्दूषिता मन्माता श्रद्धेति भ्रान्त्या मोहं गतेत्यर्थः।
सम्प्रति कर्तव्यमुपदिशति- श्रावकाणां कुटुम्ब मुहूर्तमपि मा परित्यत्र।
श्रद्धा । यदाज्ञापयति राजकुलम् । ' करुणा । समाश्वसितु प्रियसखी । न खलु नाममात्रेण प्रियसख्या