________________
श्रीवल्लभोपाध्यायविरचितं
[द्वादशः विहरनन्यदा सूरिरायान् स्वर्णगिरं प्रति । मार्गान्तरालवर्तित्वादायाच्छ्रीपल्लिकापुरीम् ॥ जीर्णोद्धारे महत्पुण्यमिति मूरिरुपादिशत् । श्रावकान सुकृतं श्रोतॄन् सत्सदः सत्सदः सदः ॥ इत्युपादिश्य सूरीन्द्रस्ततः प्रास्थत हर्पतः । एकत्रावस्थितियुक्ता यतीनां न कदापि यत् ॥१४॥ अथैकत्रोपविष्टौ तौ ध्यायतः स्मैकदा ह्यदः । डूंगरभाखरेत्याख्या सर्वांद्रीणां श्रुता भुवि ॥ अतो विशेषभाषायां प्रवर्तत तदा वरम । डूंगरभाखरेत्याख्या जगदेकमरूपिका ॥१६॥ कर्तव्यात्सर्वलोकानां सर्वलोकैः कृतादपि । धर्मात् साद्भुतधर्म चेत् करवाव तदा भवेत् ॥१७॥ श्रीमेरुगिरिनामानावावां ख्यातौ सहोदरौ । कारयाव मरौ मेरुं चैत्यं ज्ञापयितुं जनान् ॥१८॥ उदधारयतां तौ हि विचिन्त्येति स्वचेतसि । नवलक्षाभिधं चैत्यं जीर्ण तन्वा न तेजसा ॥१९॥ नवलक्षाणि रूप्याणि लगन्त्यस्य विधापने । नवलक्षमतो नाम चैत्यास्यास्य भुवि श्रुतम् ॥२०॥ प्रतिमा पार्श्वनाथस्य कारितेहितपूरिका । ताभ्यां कामलतेवेषा सत्फणा नवपल्लवा ॥२१॥ रचितं स्वर्णरत्नौधैर्यशःस्तम्भमिवोन्नतम् । तौ न्यवेशयतां दण्डं चैत्ये ध्वजविराजितम् ॥२२॥ सुवर्णकलशं चैत्यशङ्गस्योपरि सुन्दरम् । प्रत्यष्टापयतां ती तत् तदा मेरुरिव व्यभात् ॥२३॥ मेरुसुमेरुरित्याख्यां विभ्राणे ते व्यराजताम् । आकारे पञ्चमेरूणामबुध्येतां च सज्जनैः ॥२४॥ नवपल्लवनामायं पार्श्वनाथः प्रभाववान् । अभवद्भवर्दश्वर्यप्रथितः पृथिवीतले ॥२५॥ निष्पन्ने पाचचत्येऽपि पार्श्वचत्येप्यथाद्भुते । प्रतिष्ठां न विना पूजा सत्यभावेपि तद्वये ॥२६॥ अतोऽथ कारयावावां प्रतिष्ठां श्रेष्ठनिष्टया । श्रीमूरीश्वरमकार्य श्रीवींझेवापुरस्थितम् ॥२७॥
१२-आयान्-या प्रापणे, आङ् पूर्वः शतृप्रत्ययान्तः आगच्छन् इत्यर्थः प्रथमः। द्वितीयस्तु आयादिति अनद्यतने लङ् इति लङः प्रथम पुरुषकवचनप्रयोगः आगच्छदित्यर्थः ।
१३-सुकृतं श्रोतृन्-न लोकाव्ययनिष्ठाखलर्थतनामेति श्रोतृन् इत्यस्य तन्निति शीलार्थतन् प्रत्ययान्तत्वप्रयोगात् । सुकृतमिति हितीया । सत्सदः पदलविशरणगत्यवसादनेषु भ्वादौ, ज्वलादिः परस्मैपदी । सत्सु साधुलोकेपु सीदन्तीति सत्सदः साधुलोकसेवकास्तान् । सतां पण्डितानां पूजितानां वा राजादीनां सदांसि सभाः तेषु सीदन्तीति सत्सदः पण्डितसभोपवेशकाः राजसभोपवेशका वा इत्यर्थः । सत्सद इत्यत्र सत्सदस्सद इत्यत्र च सत्सू द्विषद्रुहंति क्विप् सदः शब्दः स्त्रीलिबलिङ्गः।
१९-तन्वा शरीरेण, अत्र तनू शब्द ऊडं-तः । तन्वादेर्वेति वैकल्पिकस्य ऊङः प्राप्तेः। २२-तौ डुंगरभापरौ भ्रातरौ तत् नवलक्षं नाम चैत्यं ।
२४-ते श्रीपल्ल्या मध्यास्थित बहि:स्थितचैत्ययोर्द्वयं व्यराजतां । चः पुनः सजनैः पञ्चमेरूणामाकारे अबुध्येताम् ।
२७-श्रेष्ठनिष्ठया अत्र निष्टाशब्दः उत्कर्ष १ व्यवस्था २ निष्पत्ति ३ निर्वाह ४ व्रतानां पञ्चानामेषां पर्यायः । निष्ठोत्कर्पव्यवस्थयोः कुशे निष्पत्तौ नाशेऽन्ते निर्वाहे याचने व्रते इति हैमः।