________________
सर्गः ]
विजयदेवसूरि-माहात्म्यम् रत्नसिंहो नृणां रत्नं राजसिंहो नृराजितः । सीहमल्ल-रता नाम प्रमुखा विदिता बभुः॥५३॥ सदारङ्गः सदारङ्गो धनो धन्यो धनीश्वरः । सुरताण इमेऽभूवन् श्रीभडकतियान्वये ॥५४॥ सुरत्राणः कृतत्राणः टाहा हाहाविवर्जितः । त्रिलोकश्रीरमीपालः सचिंतीकुल आवभुः ॥५५॥ संघपः षेतसी ख्यातो मन्त्री नरबदस्तथा । रविदासो रवित्रासाः प्रतापादभवनमी ॥५६॥ द्रव्यदायी सदा देदा वंगाणी सद्गुणाग्रणीः। अभाच्छ्रीमत्तपानाम-सद्गच्छोद्योतकारकः॥ भारमल्लः सदामल्ल-तुल्यो दानबलादिभिः । रविदासस्तथाऽभातामेतौ तातहडान्वये ॥५८॥ देवीदासा धनो नाम डूंगरो वत्सनामकः । अशोभन्त त्रयोऽप्येते सर्वदा सर्ववत्सलाः॥१९॥ सुरत्राणः स्फुरत्माणः शार्दूलः स्थूलभूपनः । जीवाभिधस्तथेत्याचा आसन् षीमसरान्वये ॥ भैरवो वर्धनो वीर एते भाण्डारिके कुले । व्यराजन्त च देपालः परीक्षककुलेऽभवत् ॥११॥ महिकाभिध ऊदाह्रो मायीदासः सुमायिकः । इत्यादयो महीयांसो बभूवुर्गच्छदीपकाः॥५२॥ अत्रत्यैरेभिरन्येश्च परदेशागतैरपि । एतेषामचिकीर्ण्यन्त वरयात्रावरास्तिकैः ॥६॥ अत्रान्तरे मृशन्नेवं षण नरास्ते परस्परम् । श्रीमत्कपूरचन्द्रस्य दाक्षा योग्या न बाल्यतः॥६॥ भवेत् कपूरचन्द्रो हि यावत्सप्ताब्दिकः किल । तावत्तिष्ठतु मातास्य पालनाय तदादरा ॥६५॥ प्रगृह्णातु ततो दीक्षां माता पुत्रेण संयुता । पालनीयास्ति कण्टेन दीक्षा यन्महतामपि ॥६६॥ विचार्यैवं तदा नाथो दीक्षाग्रहणतः खलु । निवार्यास्थापयत् पुत्रयुतां मातरमालये ॥६७॥ साप्यस्थात्पुत्रसंयुक्ता पुत्रपालनहेतवे । पत्युः कथनकारित्वं पत्न्या धर्मः सदोत्तमः ॥६॥ कुर्वाणा परमं धर्मं श्रावकं वतिनीव हि । पत्न्यतिष्ठत् सुतं तस्य पालयन्ती च सव्रतम् ॥ केशवः कर्मचन्द्रश्च नाथस्यात्मरुहाविमौ । नाथः पिता तयोरेव पितृव्यः सुरताणकः ॥७॥ चत्वारश्चतुरा एते कर्मारीन् हन्तुमुद्यताः । द्रव्यं दारांश्च संत्यज्य दीक्षायामभवन पराः ॥७१॥
(चत्वारश्चतुरा एते दीक्षाग्रहणतत्पराः।
बभूवुरल्पकर्माणः संत्यज्य स्वगृहांस्ततः ॥७१॥ इति पाठान्तरम् )-युग्मम् । ते यच्छन् प्रत्यहं पातविणं स्वगृहोचितम् । दीनेभ्यो याचकेभ्यश्च दिव्यधान्याम्बराणि च ॥ पूर्वोक्ता अथ ते श्रीमन्मेदिनीतटवासिनः । श्रावका भोजयन्ति स्म चतुरस्तान् घनादरात् ।।
५५-संचिन्ती त्रिलोकश्रीः तिलोकसी इति नामेत्यर्थः । हाहा सुरस्वरः । ६५-तस्मिन् कपूरचन्दनाम्नः पुत्रस्य पालने आदरो यस्याः सा तदादरा ।
६९-तस्य नाथस्य पत्नी नायकदेवीनानी । श्रावकस्यायं श्रावकः तं, तस्येदमित्यण श्रावकसम्बन्धिनमित्यर्थः ।
७१-ततः नाकयदेव्या कपूरचन्दस्य च गृहे रक्षणानन्तरं स्वं च द्रव्यं गृहांध दारान् ।