________________
१३३
विजयदेवरि-माहात्म्यम् १६८४ वर्षे पुनर्जयमल्लमन्त्रिणा सहस्रशो रूप्यकव्ययेन विजयसिंहसूरीणां गच्छानुज्ञानन्दि कारिता । ततो मेडतानगरे प्रतिष्ठात्रयं विधाय विन्ध्यपुरे चतुर्मासीस्थितान् गुरून ज्ञात्वा गच्छीयगीतार्थरजितेन राणाश्रीजगत्सिंहजीकेन श्रीवरकाणके पौषदशम्यां समागतानां लोकानां शुल्कमोचनं तदाघाटरोपपूर्व ताम्रपत्रेणोत्कीर्य श्रीगुरूणां पुरः प्राभृतीकृतं तत्कदाप्यभूतपूर्व सर्वेषामद्भुतकृत् सजातम् । ततो राणपुरादिषु तीर्थयात्रां कृत्वा झालाश्रीकल्याणजीकेन संमुखमागत्याकारिताः श्रीमेदपाटदेशं पवित्रयन्तः प्रथमं षमणोरप्रामे प्रतिष्ठाद्वयं, ततो देवकुलपाटके प्रतिष्ठामेकां, ततो नाहीमामे अघोटानगरे चेति प्रतिष्ठापञ्चककरणपूर्वक श्रीउदयपुरे चतुमौसी चक्रुः । ततस्तत्पारणके गूर्जरत्रां प्रतिचिचिलिषून दलवादलमहलमध्यस्थितान् श्रीगुरून् श्रीजगासिंहजीसब्ज्ञको राणकोऽपि नन्तुमागतश्चिरं गुरुमुखचन्द्रे चकोरीकृतचक्षुस्तद्देशनाऽसमसुधां पीत्वा प्रीतः प्रकामं सत्कारसन्मानादि दत्त्वा गुरुपुरश्चतुरो जलान् प्रपन्नवान् । तथाहिअद्यप्रभृति पिछोलके उदयसागरे च तटाके मीनजालानि निषिध्यति १, राज्याभिषेकदिने गुरुवारे जीवामारिः कार्या २, स्वजन्ममासे भाद्रपदाभिधे जीवहिंसा न कार्या ३, मचिंददुर्गे कुम्भलविहारे जीर्णोद्धारः कार्यः ४-इति जल्पचतुष्टयाग्रहणाभिग्रहवन्तं भूमिकान्तं वीक्ष्य सकला अपि लोका भृशमाश्चर्यभाजोऽहो ! गुरूणां कोऽपि लोकोत्तरो महिमातिशय इत्यादिवर्णनपरा जाताः । किंबहुना श्रीकुमारपालभूपालेन श्रीहेमसूरय इव श्रीराणाजीकेन श्रीगुरवो बहु मेनिरे-इत्यादयः कियन्तोऽवदाता लिख्यन्ते । यतस्तपसा साक्षाद्धन्यानगारा इव, सौभाग्येनाभिनववसुदेवावतारा इव, ध्यानमौनक्रियाकष्ठानुष्ठानादिना श्रीभद्रबाहुस्वामिन इव, निर्विकृतिविकृतित्यागेन प्रायो भक्तजनगृहाहारत्यागेन च श्रीमानदेवसूरय इव श्रीविजयदेवसूरयः सूर्या इव भरतभूमिपन्मिनी प्रतिबोधयन्तो मालवमण्डले उज्जयिन्यादौ दक्षिणदेशे च बीजापुर-बहनिपुरादौ कच्छदेशे च भुजनगरादौ मरुदेशे च जावालपुर-मैदिनीपुर-घंघाणीप्रामादौ जीर्णोद्धारकारापणपूर्वकमनेकशताहत्प्रतिमाः प्रतिष्ठयन्तोऽनेकपण्डितपदानि पाठकपदानि स्थापयन्तो दर्शनादेव होन्दूतुरुष्कादीनामपि चमत्कारं कुर्वन्तो जीवहिंसादिनिषेधनियमांश्च कारयन्तः
सिरिविजयसीहरिप्पमुहेहिं णेगसाहुवग्गेहिं ।
परिकलिआ पुहविअले, विहरिता दितु मे भदं ॥२॥ श्रीविजयसिंहमूरि-प्रभृत्यनेकशतसाधुभिः परिवृताश्चिरं पृथव्यां विहरन्तो 'भद्रं दिशन्तु' कल्याणं कुर्वन्त्विति गाथार्थः ॥२॥ इति गाथा द्वयं पूर्वपट्टावल्यां प्रयोज्यम् । तपगणपतिगुणपद्धतिरेषा गुणविजयवाचकैलिलिख ।
गन्धारबन्दिरीयश्रावकसा. मालजीतुट्यै ॥१॥ इति गुर्वावली प्राचीनगुर्वावल्याः पुरोऽनुसन्धीय सुधीभिर्वाचनीया । श्रीमङ्गलमस्तु ।।