________________
काव्यमाला।
दसाधुवाददानहाहाकारचेलाङ्गुलिभ्रमणाद्यनुभावो हर्षावेगजडतादिव्यभिचारी चित्तविस्तारात्मा विस्मयः स्थायिभावश्चर्वणीयतां गतोऽद्भुतो रसः। यथा'कृष्णेनाम्ब गतेन रन्तुमधुना मृद्भक्षिता स्वेच्छया,
सत्यं कृष्ण, क एवमाह, मुसली, मिथ्याम्ब पश्याननम् । व्यादेहीति विकाशिते शिशुमुखे माता समग्रं जग
दृष्ट्वा यस्य जगाम विस्मयपदं पायात्स वः केशवः ॥' शान्तमाह
वैराग्यादिविभावो यमनियमाध्यात्मशास्त्रचिन्तनाद्यनुभावो धृत्यादिव्यभिचारी शमः शान्तः ।
वैराग्यसंसारभीरुतातत्त्वज्ञानवीतरागपरिशीलनपरमेश्वरानुग्रहादिविभावो यमनियमाध्यात्मशास्त्रचिन्तनाद्यनुभावो धृतिस्मृतिनिर्वेदमत्यादिव्यभिचारी तृष्णाक्षयरूपः शमः स्थायिभावश्चर्वणां प्राप्तः शान्तो रसः । यथा-- 'गङ्गातीरे हिमवति शिलाबद्धपद्मासनस्य
ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य । किं तैर्भाव्यं मम सुदिवसैर्येषु ते निर्विशङ्काः
कण्डूयन्ते जरठहरिणाः शृङ्गकण्डूं विनेतुम् ॥'
वितिवदनं साधुवेदः । दानं धनादेः । हाहाशब्दस्य करणं हाहाकारः । चेलस्य अङ्गुलेश्च भ्रमणमिति ॥ यमेति । अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः । शौचसं. तोषतपःखाध्यायेश्वरप्रणिधानानि नियमाः ॥ कृष्णाक्षय इति । कृष्णानां विषयाभिलाषाणां क्षये यत्रात्मखभावः स शमः । अयमर्थः-कालुष्योपरागदायिभिर्भयरत्यादिभिरनुपरक्तं यदात्मस्वरूपं तदेव विरलोऽस्ति तरलान्तरालनिर्भासमानसिततर- ' सूत्रवदाभातखरूपं रत्यादिषूपरजकेषु तथाभावेनापि सकृद्विभातोऽयमात्मेति न्यायेन
१. 'दानाहोकार' वाग्भटकाव्यानुशासने. २. 'विकासिते' स्यात्. ३. 'कृष्णाक्षय' इति टीकायां व्याख्यातम्. . . १. 'वादः' स्यात्. २. 'क्षयो यत्रात्मखभावे' स्यात. ३. 'असितरत्ना' स्यात्.