________________
२ अध्यायः]
काव्यानुशासनम्।
७९
सर्वस्य हि कृतकत्वं संभवति, यथा वेश्या धनार्थिनी कृतकां रतिमादर्शयति ।। उच्यते-~भये हि प्रदर्शिते गुरुविनीतं तं जानाति मृदुचेष्टिततया चाधमप्रकृतिमेनं न गणयति । कृतकरत्यादेश्वोपदिष्टान्न काचित्पुरुषार्थसिद्धिः । यत्र तु राजानः परानुग्रहाय क्रोधविस्मयादि दर्शयन्ति, तत्र व्यभिचारितैव, न तेषां स्थायितेति ॥ बीभत्समाह--
अहृद्यदर्शनादिविभावाङ्गसंकोचाधनुभावापस्मारादिव्यभिचारिणी जुगुप्सा वीभत्सः ।
अहृद्यानामुद्वान्तव्रणपूतिकृमिकीटादीनां दर्शनश्रवणादिविभावा अङ्गसंकोचहृल्लासनासामुखविकूणनाच्छादननिष्ठीवनाद्यनुभावापस्मारौय्यमोहगदादिव्यभिचारिणी जुगुप्सा स्थायिभावरूपा चर्वणीयतां गता वीभत्सः ।
यथा'उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूच्छोफभूयांसि मांसा
न्यंसस्फिक्पृष्ठपिण्ड्याद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा । आत्तस्त्रायवन्त्रनेत्रात्प्रकटितदशनः प्रेतरङ्कः करङ्का
दकस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ॥' अद्भुतमाहदिव्यदर्शनादिविभावो नयनविस्ताराद्यनुभावो हर्षादिव्यभिचारी विस्मयोऽद्भुतः। - दिव्यदर्शनेप्सितमनोरथावाप्युपवनदेवकुलादिगमनसभाविमानमायेन्द्रजालातिशायिशल्यकर्मादिविभावो नयनविस्तारानिमिषप्रेक्षणरोमाञ्चाश्रुखे.
भवति । प्रभुभक्तत्वं चामात्यानां यथा खेच्छाकारीत्यत एवास्मीति ।। दिव्येति । दिव्या गन्धर्वादयस्तेषां दर्शनम् । शक्यप्राप्तिरर्थ ईप्सितः, शक्यप्राप्तिस्तु मनोरथः, तयोः प्राप्तिः, उपवने देवकुलादौ च गमनमद्भुतविभावो येन तत्रयं सरः संनिवेशादि न क्वचिदृष्टम् । सभा गृहविशेषः । विमानानि दिव्यरथाः । माया रूपपरिवर्तनादिका । इन्द्रलं मन्त्रदिव्यहस्त्ययुक्त्यादिनासंभवद्वस्तुप्रदर्शनम् । सा
१. 'अशक्य' स्यात्, २. 'जालं' स्यात. ३. 'हस्त' स्यात.