________________
काव्यमाला।
यथा
'अजित्वा सार्णवामुर्वीमनिष्ट्वा विविधैर्मखैः ।
अदत्त्वा चार्थमर्थिम्यो भवेयं पार्थिवः कथम् ॥' तत्र धर्मवीरो नागानन्दे जीमूतवाहनस्य । दानवीरः परशुरामबलिप्रभृतीनाम् । युद्धवीरो वीरचरिते रामस्य ॥ . । इह चापत्पङ्कनिमग्नतां स्वल्पसंतोषं मिथ्याज्ञानं चापस्य यस्तत्त्वनिश्च... यरूपोऽसंमोहाध्यवसायः स एव प्रधानतयोत्साहहेतुः । रौद्रे तु ममताप्राधान्यादशास्त्रितानुचितयुद्धाद्यपीति मोहविस्मयप्राधान्यमिति विवेकः । ..
भयानकमाहविकृतस्वरश्रवणादिविभावं करकम्पाद्यनुभावं शङ्कादिव्यभिचारि भयं भयानकः।
पिशाचादिविकृतस्वरश्रवणतदवलोकनखजनबन्धवधादिदर्शनश्रवणशून्यगृहारण्यगमनादिविभावं करकम्पचलदृष्टिनिरीक्षणहृदयपादस्पन्दशुष्कौष्ठकण्ठत्वमुखवैवर्ण्यस्वरभेदाद्यनुभावं शङ्कापस्मारमरणत्रासचापलावेगदैन्यमोहादिव्यभिचारी स्त्रीनीचप्रकृतीनां खाभाविकमुत्तमानां कृतकं भयं स्थायिभावश्चर्वणीयत्वमागतं भयानको रसः । यथा'ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः ___ पश्चार्धन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् । शष्पैरर्धावलीद्वैः श्रमविततमुखभ्रंशिभिः कीर्णवा
पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुयो प्रयाति ॥ ननु च राजादिः किमिति गुर्वादिभ्यः कृतकं भयं दर्शयति, दर्शयित्वा किमिति मृदून करकम्पादीन्दर्शयति, किमिति च भय एव कृतकत्वमुक्तं
नायकगतं तु विभावरूपमिति तद्भेदाद्वीरस्य त्रैविध्यमित्यर्थः । यदाह भरत:--'दा- . मवीरं धर्मवीरं युद्धवीरं तथैव च । रसं वीरमपि प्राह ब्रह्मा त्रिविधमेव हि ॥' इति ॥ स्त्रीनीचप्रकृतीनामिति । नोत्तममध्यमप्रकृतीनाम् ॥ कृतकमिति । उत्तमा हि अन्तर्भयाभावेऽपि गुरुभ्यो राज्ञस्य भयं दर्शयन्ति । एवं हि सुतरामुत्तमवं