________________
२ अध्यायः
काव्यानुशासनम् ।
यथा'चञ्चद्धजभ्रमितचण्डगदाभिघात
संचूर्णितोरुयुगलस्य सुयोधनस्य । स्त्यानावनद्धघनशोणितशोणपाणि
रुत्तंसयिष्यति कचांस्तव देवि भीमः ॥' वीरमाह. नयादिविभावः स्थैर्यानुभावो धृत्यादिव्यभिचार्युत्साहो धर्मदानयुद्धभेदो वीरः।
प्रतिनायकवर्तिनयविनयासमोहाध्यवसायबलशक्तिप्रतापप्रभावविक्रमाधिक्षेपादिविभावः स्थैर्यधैर्यशौर्यगाम्भीर्यत्यागवैशारद्याद्यनुभावो धृतिस्मृ. त्यौग्र्यगर्वामर्षमत्यावेगहर्षादिव्यभिचारी उत्साहः स्थायिभावश्चर्वणीयतां गतो धर्मदानयुद्धभेदात्रेधा वीरः। गतम् अन्यदपहसितमतिशयेन चेत्युपसर्गभेदादर्थभेदः ॥ चञ्चद्धजेति । चञ्चद्भयां वेगावर्तमानाभ्यां भुजाभ्यां भ्रमिता ये पञ्च दारुणा गदा तया योऽभितः सर्वतः ऊर्ध्वाधस्तेन सम्यग्घूर्णितं पुनरनुत्थानोपहतं कृतमूरुयुगलं युगपदेवोरुद्वयं यस्य तं सुयोधनमनात्यैव स्त्यानेनावश्यानतया न तु कालान्तरशुष्कतयावनद्धं हस्ताभ्यामविचलद्रूपमत्यन्तमाभ्यन्तरतया धनं न तु रसमानखभावं यच्छोणितं रुधिरं तेन शोणौ लोहितौ पाणी यस्य । अत एव स भीमः कातरत्रासदायी । तवेति । यस्यास्तत्तदपमानीतं कृतं देव्यनुचितमपि, तस्यास्तव कचानुत्तंसयिष्यति उत्तंसवतः करिष्यतीति वेणीलमपहरन् करविच्युतशोणित(शोणित)शकललोहितकुसुमापीडेनेव योजयिष्यतीत्युत्प्रेक्षा । तव देवीत्यनेन कुलकलनखलीकारस्मरणकारिणा क्रोधस्यैवोद्दीपनविभावलं कृतमिति मात्र शृङ्गारशङ्का कर्तव्या । सुयोधनस्य चानादरणं द्वितीयगदाघातदानाद्यनुद्यमः, स च संचूर्णितोरखादेव । स्थानग्रहणेन द्रौपदीमन्युप्रक्षालने खरा सूचिता ॥ नयेति । संध्यादिगुणानां सम्यग्प्रयोगो नयः इन्द्रियजयो विनयः । असंमोहेनाध्यवसायो वस्तुतत्त्वनिश्चय इति मन्त्रदर्शिता । हस्त्यश्वरथपादातं बलम् । अवस्कन्दयुद्धादौ सामर्थ्य शक्तिः । शत्रुविषयसंतापकारिणी प्रसिद्धिः प्रतापः । अभिजनधनमन्त्रिसंपत् प्रभावः । सामाद्युपायानामेकद्वित्रिचतुरादिभेदैर्यथाविषयं नियोजनं वैशारद्यम् ॥ धर्मेति । धर्मादित्रितयमनुभावात्मकं प्रति
१. 'येयं चण्डा' स्यात्. २. 'भिघातः स्यात्. ३. 'म्यक्चू' स्यात्. ४. 'जातं' स्यात्. ५. 'स्त्याना' स्यात्.