________________
७६
काव्यमाला ।
परस्थो यथा'कनककलशखच्छे राधापयोधर मण्डले
नवजलधरश्यामामात्मद्युतिं प्रतिविम्बिताम् । असितसिचयप्रान्तभ्रान्त्या मुहुर्मुहुरुत्क्षिप
जयति जनितव्रीडाहासः प्रियाहसितो हरिः ॥'
करुणमाह
इष्टनाशादिविभावो दैवोपालम्भाद्यनुभावो दुःखमयव्यभिचारी शोकः करुणः ।
इष्टवियोगानिष्टसंप्रयोगविभावो दैवोपालम्भनिःश्वासतानवमुखशोषण
खरभेदाश्रुपातवैवर्ण्यप्रलयस्तम्भकम्पभूलुठनगात्रसंसाक्रन्दाद्यनुभावो निर्वेदग्लानिचिन्तौत्सुक्यमोहश्रमत्रासविषाददैन्यव्याधिजडतोन्मादापस्मारालस्यमरणप्रभृतिदुःखमयव्यभिचारी चित्तवैधुर्यलक्षणः शोकः स्थायीभावश्वर्वणीयतां गतः करुणो रसः ।
यथा
'अयि जीवितनाथ जीवसीत्यभिधायोत्थितया तया पुरः । ददृशे पुरुषाकृति क्षितौ हरकोपानलभस्म केवलम् ||' इत्यादि रतिप्रलापेषु || रौद्रमाह
दारापहारादिविभावो नयनरागाद्यनुभाव औग्यादिव्यभिचारी क्रोधो रौद्रः ।
दारापहारदेशजात्यभिजनविद्याकर्मनिन्दासत्यवचनप्रभृत्याधिक्षेपोपहास
वाक्पारुष्यद्रोहमात्सर्यादिविभावो नयनरागभ्रुकुटीकरणदन्तौष्ठपीडनगण्ड
स्फुरणहस्ताग्रनिःपेषताडनपाटनपीडनप्रहरणाहरणशस्त्रसंपातरुधिराकर्षणच्छेदनाद्यनुभाव औग्र्यावेगोत्साहविबोधामर्षचापलादिव्यभिचारी क्रोधः स्थायिभावश्वर्वणीयतां तास्यरागं तद्वे रसः ।
१. ‘निष्पेषु’ स्यात्तग्भटेन च तन्द्राप्यभि