________________
२ अध्यायः] काव्यानुशासनम् ।
अस्थानहसितं यत्तु साश्रुनेत्रं तथैव च ।
उत्कम्पितांसकशिरस्तचापहसितं भवेत् ॥ परस्थमाहएतत्संक्रमजैर्हसितोपहसितातिहसितैः परस्थोऽपि । एतेषां स्मितादीनां संक्रान्त्या जातैर्यथासंख्येनोत्तमादिषु । यद्भरतः
'उत्फुल्लानननेनं तु गण्डैविकसितैरथ ।। किंचिल्लक्षितदन्तं च हसितं तद्विधीयते ॥ उत्फुल्लनासिकं यत्तु जिह्मदृष्टि निरीक्षितम् । निकुञ्चितांसकशिरस्तच्चोपहसितं भवेत् ॥ संरब्धसास्रनेत्रं च विकुष्टखरमुद्धतम् ।
करोपगूढपाच च तच्चातिहसितं भवेत् ॥' तत्रात्मस्थो हासो यथा'पाणौ कङ्कणमुत्फणः फणपतिर्नेत्रं ज्वलत्पावकं
कण्ठः कूटितकालकूटकुटिलो वस्त्रं गजेन्द्राजिनम् । गौरीलोचनलोभनाय सुभगो वेषो वरस्यैष मे
गण्डोल्लासविभावितः पशुपतेहास्योद्मः पातु वः ॥'
संक्रान्त्येऽपि । परं हसन्तं दृष्ट्वा स्वयं विभावानपश्यन्नपि हसंल्लोके दृष्टः । तथा विभावादिदर्शनेऽपि गाम्भीर्यादनुदितहासोऽपि परकीयहासावलोकने तत्क्षणं हासविवशः संपद्यत एवेति । यथा अम्लदाडिमादिरसाखादोऽन्यत्रापि दन्तोदकविकारानुरूपदर्शनात् संक्रमणखभावः, तथा हासोऽपि संक्रामति, नान्ये । यस्तु खामिशोकाद्धृत्यस्य शोकः सोऽन्यः एव शोकवत्स्वामिविभावको विभावभेदात् । इह च तद्विभावक एव हास्यः संक्रामतीत्यर्थः । स्मितं हि यदुत्तमप्रकृती, तत्संक्रीत हसितं संपद्यते । एवं ! विहसितं मध्यमप्रकृतौ संक्रान्तमुपहसितम् । अपहसितमधमप्रकृतौ संक्रान्तमतिहसितमिति स्मितस्य ईषत्तायां व्यपगतायां हसितम्, ततो विशेषेण ततोऽपि परस्परसमीपं
१. 'साश्रुने' भरत० २. 'विक्रुष्ट' भरतात. १. 'न्त्येति' स्यात्, २. 'संक्रान्त' स्य