________________
२ अध्यायः] काव्यानुशासनम् । स्त्रियाः यथा
'प्रणयकुपितां दृष्ट्वा देवी ससंभ्रमविस्मृत
स्त्रिभुवनगुरुीत्या सद्यः प्रणामपरोऽभवत् । नमितशिरसो गङ्गालोके तया चरणाहता
ववतु भवतत्यक्षस्यैतद्विलक्षमवस्थितम् ॥' पुंसो यथा'अस्मिन्नेव लतागृहे त्वमभवस्तन्मार्गदत्तेक्षणः
सा हंसैः कृतकौतुका चिरमभूगोदावरीसैकते । आयान्त्या परिदुर्मनायितमिव त्वां वीक्ष्य बद्धस्तया
कातर्यादरविन्दकुडालनिभो मुग्धः प्रणामाञ्जलिः ॥ उभयस्य यथा
'पणयकुवियाण दुण्ह वि अलियपसुत्ताण माणइत्ताणम् ।
निचलनिरुद्धनीसासदिन्नकन्नाण को मल्लो ।' ईर्ष्यामानः स्त्रीणामेव यथा'संध्यां यत्प्रणिपत्य लोकपुरतो बद्धाञ्जलिर्याचसे
धत्से यच्च नदीं विलज शिरसा तच्चापि सोढं मया । श्री तामृतमन्थने यदि हरेः कस्माद्विषं भक्षितं ___ मा स्त्रीलम्पट मां स्पृशेत्यभिहितो गौर्या हरः पातु वः॥' प्रवासविप्रलम्भमाहकार्यशापसंभ्रमैः प्रवासः। प्रवासो भिन्नदेशत्वम् ।
तत्र कार्यहेतुकः प्रवासो यथा. 'याते द्वारवतीं तदा मधुरिपौ तदत्तझम्पानतां
कालिन्दीतटरूढवञ्जललतामालिङ्गय सोत्कण्ठया । १. 'प्रणयकुपितयोयोरप्यलीकप्रसुप्तयोर्मानवतोः ।
निश्चलनिरुद्धनिश्वासदत्तकर्णयोः को मल्लः ॥' [इति च्छाया।] २. र्याताम्बुधिमन्थने यदि हरि' इति वाग्भटकाव्यानुशासने पाठः साधुः.
.
१०