________________
७२
- . काव्यमाला।
स देवाद्यथा
'शैलात्मजापि पितुरुच्छिरसोऽभिलाषं . ____ व्यर्थ समर्थ्य ललितं वपुरात्मनश्च । सख्योः समक्षमिति चाधिकजातलज्जा
शून्या जगाम भवनाभिमुखी कथंचित् ॥' पारवश्याद्यथा'स्मरनवनदीपूरेणोढा मुहुर्गुरुसेतुभि
यदपि विधृता दुःखं तिष्ठन्त्यपूर्णमनोरथाः । तदपि लिखितप्रख्यैरङ्गैः परस्परमुन्मुखा
नयननलिनीनालानीतं पिबन्ति रसं प्रियाः ॥' - प्रतिज्ञाभङ्गभीत्यापि यो न सङ्गः कादम्बर्याश्चन्द्रापीडेन, सोऽपि पारवश्यज एव ॥
मानविप्रलम्भमाहप्रणयाभ्यां मानः ।
प्रेमपूर्वको वशीकारः प्रणयः, तद्भङ्गे मानः प्रणयमानः । स च स्त्रियाः पुंस उभयस्य वा। त्मिका पाशबन्धाद्यवसरगता मन्तव्या, न तु जीवितवियोगः सुलभोदाहरणं चैतदिति । उन्मादापस्मारव्याधीनां या नात्यन्तं कुत्सिता दशा सा काव्ये प्रयोगे च दर्शनीया, कुत्सिता तु संभवेऽपि नेति वृद्धाः । वयं तु ब्रूमः-तादृश्यां दशायां जीवितनिन्दात्मिकायां तद्देहोपभोगसाररत्यात्मकस्थो बन्धादिर्विद्यत एवेत्यसंभव एवेति ॥ स्मरेति। स्मर एव नदीपूरः प्रावृषेण्यप्रवाहः सरभसमेव प्रवुद्धखात् । तेन ऊढा परस्परसांमुख्य'मबुद्धिपूर्वमेव नीताः । अनन्तरं गुरव एव श्वश्रूप्रभृतयः सेतवः इच्छाप्रसरनिरोधकत्वात् । अथ च गुरवोऽलङ्घयाः सेतवस्तैर्विधृताः प्रतिहतेच्छा अत एव पूर्णमनोरथास्तिष्ठन्ति, तथापि परस्परोन्मुखतालक्षणान्योन्यतादात्म्येन खदेहे सकलवृत्तिनिरोधाल्लिखितप्रायैरङ्गैर्नयनान्येव नलिनीनालानि तैरानीतं रसं परम्परालक्षणमाखादयति' । परस्पराभिलाषात्मकदृष्टिच्छटामिश्रीकारयुक्त्यापि कालमतिवाहयंतीति ॥
१. तिष्ठत्यपूर्णमनोरथा' इति वाग्भटकाव्यानुशासने. १. 'अपूर्ण' स्यात्. २. 'परस्परालोकनलक्षण' स्यात्.. ३.. -'न्ति' स्यात्. ४. 'न्तीति' स्यात.