________________
२ अध्यायः ]
काव्यानुशासनम् ।
ईषद्वक्रितकंधरः सपुलकः प्रेमोल्लसन्मानसामन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥'
विप्रलम्भमाह—
शङ्कादिव्यभिचारी संतापाद्यनुभावोऽभिलापमानप्रवासरूपो विमलम्भः ।
यथा
संभोगसुखाखादलोभेन विशेषेण प्रलभ्यते आत्मात्रेति विप्रलम्भः । स च शङ्कौत्सुक्यमदग्लानिनिद्रासुप्तप्रबोधचिन्तासूयाश्रम (स) निर्वेदमरणोन्मादजडताव्याधिस्वप्नापस्मारादिव्यभिचारी संतापजागर कार्यप्रलापक्षाम नेत्रवचोवक्रतादीनसंचरणानुकारकृतिलेख लेखनवाचनखभावनिह्नववार्ताप्रश्नस्नेहनिवेदनसात्त्विकानुभव नशीतसेवनमरणोद्यम संदेशाद्यनुभावस्त्रिधा, अभिलाषमानप्रवासभेदात् ॥ करुणविप्रलम्भस्तु करुण एव ।
७१
'हृदये वससीति मत्प्रियं यदवो चस्तदवैमि कैतवम् । उपचारपदं न चेदिदं त्वमनङ्गः कथमक्षता रतिः ॥
इत्यादिरतिप्रलापेषु ॥ तत्राभिलाषविप्रलम्भमाहदैवपारवश्याभ्यामाद्यो द्वेधा । आद्योऽभिलाषविप्रलम्भः ॥
कथमन्यथा एकासनसंगतिः । निमील्यमाननयना च न द्वेष्या । तथा हि प्रियतमे इति कथम् । क्रीडामनुवन्नाति यन्नयननिमीलनं तदेवापरनायिका चुम्बनार्थं विहितं छलं येन सः । चुम्बनार्थमीषद्वक्रितकंधरो मनाक्चलितग्रीवः । सपुलकः उत्पन्नसात्त्विकः प्रमोदोह्रसन्मानसादौ सपत्नीवञ्चनाभिमान एव हेतुः ॥ शङ्केति । दुःखप्रायव्यभिचारीत्यर्थः । 'मरणमचिरकालप्रत्यापत्तिमयमत्र विवक्षितम्, येन शोकावस्थानमपि न लभते । यथा—'तीर्थे तोयव्यतिकर - ' इत्यादौ । अत एव सुकविना वाक्यभेदेनापि मरणं नाख्यातम् । प्रतीतिविश्रान्ति स्थानत्वपरिहाराय तृतीयपादेन च विभवानुसंधानं दर्शितम् । पुनर्ग्रहणेन स एवार्थः सुतरां द्योतितः । अथ वा चैतन्यावस्थैव प्राणत्यागकर्तृता
१. 'प्रेमोल्लस' स्यात्. २. 'विभावा' स्यात्.