________________
७०
यथा
काव्यमाला |
'एकस्मिन्छयने पराङ्मुखतया वीतोत्तरं ताम्यतोरन्योन्यं हृदयस्थितेऽप्यनुनये संरक्षतोगौरवम् । दम्पत्योः शनकैरपाङ्गवलनान्मिश्रीभवच्चक्षुषो
भग्नो मानकलिः सहासरभसव्यावृत्तकण्ठग्रहम् ॥' सैषा विभावादिसामग्री वस्तुतः प्रबन्ध एव प्रथते, मुक्तकेषु तु का - J/ल्पनिक्येव ॥
तत्र संभोगमाह - सुखमयवृत्यादिव्यभिचारी रोमाञ्चाद्यनुभावः संभोगः । लज्जाद्यैर्निषिद्धान्यपीष्टानि दर्शनादीनि कामिनौ यत्र 'संभुक्तः स संभोगः । स च सुखमयधृत्यादिव्यभिचारिरोचितो रोमाञ्चखेदकम्पामेखलास्खलनश्वसितसाध्वस केशबन्धनवस्त्रसंयमनवस्त्राभरणमाल्यादिसम्यङिवेशनविचित्रे क्षणचाटुप्रभृतिवाचिककायिक मानसिकव्यापारलक्षणानुभावः परस्परावलोकनालिङ्गनचुम्बनाद्यनन्तभेदः ।
यथा
'कासनसंग प्रियतमे पश्चादुपेत्यादरा
देकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः ।
-वस्तु प्राप्तं चेत्कोऽभिलाषः । तेन प्राप्तं प्राप्तमपहारितमिव गतं गतं प्राप्तमिवेत्येवं परम्पराक्रमेण वर्धिष्णुरयं कामः परमां प्रीतिं तनोति । न ह्यत्र कण्डूयायामिव निवृत्तिः साध्या, अपि तु भोगात्मकं सुखमिति रतिहेतुत्वाद्रतिः काम इत्यर्थः ॥ सैषेति । स्त्रीपुंस ऋतुमाल्यादिका प्रबन्ध एवेति रत्नावल्यादौ । ऋतुमाल्यादिर्हि विभाव आलम्बनोद्दीपनतया उभयरूपोऽपि सामस्त्येन शृङ्गारस्य विभावत्वेन मन्तव्यः । युक्तं चैतत्, अन्यथा अत्रैव रूपके उद्यानऋतुमाल्यादीनां सर्वेषां दर्शनान्नैको रसः स्यात् विभावभेदात् ॥ काल्पनिकीति । विभावादिवर्गस्य तावतस्तत्रानुसंधानं कल्पत इत्यर्थः ॥ सुखमयेति । यद्यपि रतिश्रमकृतं निद्रादि संभोगेऽप्यस्ति तथापि न तद्वतौ चित्रतामाधत्ते, विप्रलम्भे तु तद्रतिविभावनापरम्परोदितमेवेति युक्तमेवेत्यत्र सुखमयत्वम् ॥ दृष्वैकासनेति । एका निजत्वेन स्थिता । अपरा तत्सखी प्रच्छन्ना ।
१. 'संभुङ्कः' स्यात्.