________________
२ अध्यायः ]
काव्यानुशासनम् ।
६९
विषयग्रामसमग्रयोः स्थिरानुरागयोः संप्रयोगसुखैषिणोः कामिनोर्यूनोः A परस्परविभाविका द्वयोरप्येकरूपा प्रारम्भादिफलपर्यन्त व्यापिनी सुखोत्तरा आस्थाबन्धात्मिका रतिः स्थायीभावश्चर्वणागोचरं गतः शृङ्गारो रसः । देवमुनिगुरुनृपपुत्रादिविषया तु भाव एव, न पुना रसः ॥
A
देवविषया यथा—
'यैः शान्तरागरुचिभिः परमाणुभिस्त्वं निर्मापितस्त्रिभुवनैकललामभूत ।
तावन्त एव खलु तेऽप्यणवः पृथिव्यां यत्ते समानमपरं न हि रूपमस्ति ॥' मुनिविषया यथा
'गृहाणि नाम तान्येव तपोराशिर्भवादृशः ।
संभावयति यान्येव पावनैः पादपांशुभिः ॥'
अनुभावास्तु संभोगविप्रलम्भयोः प्रत्येकं वक्ष्यन्ते इति इह नोक्ताः ॥ संभोगविप्रलम्भात्मेति संभोगविप्रलम्भावात्मा न त्वात्मानौ यस्य स तथा । तेन(?) शृङ्गारस्येमौ भेदौ गोत्वस्येव शावलेयबाहुलेयौ । अपि तु | दशाद्वयेऽप्यनुयायिनी या रतिरास्थाबन्धात्मिका तस्याः स्वाद्यमानं रूपं । शृङ्गारः । संभोगविप्रलम्भयोस्तु शृङ्गारशब्दो ग्रामैकदेशे ग्रामशब्दवदुपचारात् । तथाहि । विप्रलम्भेऽनवच्छिन्न एव संभोगमनोरथः, निराशत्वे तु करुण एव स्यात् । संभोगेऽपि न चेद्विरहाशङ्का तदा खाधीनेऽनुकूले चानादर एव स्यात्, वामत्वान्मनोभुवः ।
यदाह मुनिः——
'यद्वामाभिनिवेशित्वं यतश्च विनिवार्यते । दुर्लभत्वं च यन्नार्याः कामिनः सा परा रतिः ॥' अत एव तद्दशाद्वयमीलन एव सातिशयश्चमत्कारः ।
सेक्षणं तस्याः ।' इत्यादि न विरूपकं मन्तव्यम् ॥ प्रारम्भादीति । एतेन अभिलाषमात्रसारायाः कामावस्थानुवर्तिन्याः व्यभिचारिरूपाया रतेर्विलक्षणत्वमाह ॥ वामाभिनिवेशित्वमिति । सुलभावमानी हि मदन इति तद्विदः । तथा ह्यभिलष्यमाणं
4