________________
६८
etacti
त्वाद्धर्मप्रधानो वीरः । तस्य भीताभयप्रदानसारत्वादनन्तरं भयानकः । तद्विभावसाधारण्यसंभावनात्ततो बीभत्सः । इतीयद्वीरेणाक्षिप्ते वीरस्य पर्यन्तेऽद्भुतः फलमित्यनन्तरं तदुपादानम् । ततस्त्रिवर्गात्मक प्रवृत्तिधर्मविपुरीतनिवृत्तिधर्मात्मको मोक्षफलः शान्तः । एते नवैव परस्परासंकीर्णा रसाः ॥ [तेनार्द्रतास्थायिकः स्नेहो रस इत्यसत । तस्य रत्यादावन्तर्भावात् । तथा c. हि यूनो मित्रे स्नेहो रतौ, लक्ष्मणादेर्भ्रातरि स्नेहो धर्मवीरे, बालस्य मातापित्रादौ स्नेहो भये, विश्रान्तः । एवं वृद्धस्य पुत्रादाविति द्रष्टव्यम् ॥ तथा गर्धस्थायिकस्य लौल्यरसस्य हासे वा रतौ वान्यत्र वान्तर्भावो वाच्यः । एवं भक्तावपि वाच्यम् ॥
काव्यमाला |
तत्र शृङ्गारमाह
स्त्रीपुंसमाल्यादिविभावा जुगुप्सालस्यौग्यवर्जव्यभिचारिका रतिः संभोगविमलम्भात्मा शृङ्गारः ।
स्त्रीपुंसौ परस्परं तयोश्चोपयोगिनो माल्यर्तुशैलपुर हर्म्यनदीचन्द्रपवनोद्यानदीर्घिकाजलक्रीडादयश्च श्रयमाणा अनुभूयमाना वा आलम्बनोद्दीपन - रूपा विभावा यस्याः सा, जुगुप्सालस्यौग्यवर्जितव्यभिचारिका समग्र
एव भवति । वस्तुतस्तु दशरूपक एव । यदाह वामनः - 'संदर्भेषु दशरूपकं श्रेयः । 'तद्विचित्रं चित्रपटवद्विशेषसाकल्यात् । तद्रूपसमर्पणया तु प्रवन्धे भाषादिप्रवृत्तौ चित्यादिकल्पनात् । तद्रूपजीवनेन मुक्तके । तथा च तत्र सहृदयाः पूर्वापरमुचितं परिकल्प 'हमत्र वक्तास्मिन्नवसरे' इत्यादि बहुतरं पीठबन्धरूपं विदधते । नवैवेति । पुमर्थोपयोगित्वेन रञ्जनाधिक्येन चेयतामेवोपदेश्यत्वादिति भावः । तस्येति स्नेहस्य । स्नेहो भक्तिवत्सल्यमिति हि रतेरेव विशेषाः । तुल्ययोर्या परस्परं रतिः सस्नेहः । अनुत्तमोत्तमे रतिः प्रसक्तिः । सैव भक्तिपदवाच्या । उत्तमस्यानुत्तमे तिर्वा । दौ च विषये भावस्यैवाखाद्यत्वमिति ॥ जुगुप्सालस्यौय्यवर्जितव्यभिचारिणीति । जुगुप्सा स्थायिन्यपीह निषिद्धा न्यायसिद्धं स्थायि - (नामपि व्यभिचारित्वमनुज्ञापयति । आलस्यादिव खविभावप्रमदादिविषयमेव निषिद्धम् । तेन 'चं पुरलसद्वाहु लक्ष्म्या' इति, तथा - 'कतिचिदहानि बभूव केवलमल
१. ‘कल्प्य’ स्यात्. २. 'अनुत्तमस्योत्तमे' स्यात्. ३. 'चारिका' इति मूले पाठः . ४. 'दि च' स्यात्. ५. 'वपुरलसद्वाहु' स्यात्.