________________
२ अध्यायः ]
काव्यानुशासनम् ।
'यद्विश्रम्य विलोकितेषु बहुशो निःस्थेमनी लोचने यगात्राणि दरिद्रति प्रतिदिनं दूनाब्जिनीनालवत् । दूर्वाकाण्डविडम्बकश्च निविडो यत्पाण्डिमा गण्डयोः कृष्णे यूनि सयौवनासु वनितास्वेषैव वेषस्थितिः ॥' अत्रानुभावानाम्, 'दूरादुत्सुकमागते विचलितं संभाषिणि स्फारितं
संश्लिष्यत्यरुणं गृहीतवसने किंचाञ्चितभ्रूलतम् । मानिन्याश्चरणानतिव्यतिकरे बाप्पाम्बुपूर्णक्षणं
चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥ अत्रौत्सुक्यव्रीडाहर्षकोपासूयाप्रसादानां व्यभिचारिणाम्, तत्राप्येते - ' पामौचित्यादन्यतमद्वयाक्षेपकत्वमिति न व्यभिचारः ॥
६७
रसभेदानाह---
शृङ्गारहास्य करुणा रौद्रवीरभयानका वीभत्साद्भुतशान्ता नव
रसाः ।
तत्र कामस्य सकलजातिसुलभतयात्यन्तपरिचितत्वेन सर्वान्प्रतिहृद्यतेति पूर्वं शृङ्गारः । तदनुगामी च हास्यः । निरपेक्षकभावत्वात्तद्विपरीतस्ततः करुणः । ततस्तन्निमित्तमर्थ प्रधानो रौद्रः । ततः कामार्थयोर्धर्ममूल
तानुभाववर्गस्तु तदनुयायी । अनुभावप्राधान्ये च तेषां प्राधान्यं दूरादित्यादिना उदा - हरिष्यते । अन्यतमेति । विभावापेक्षयानुभावव्यभिचारिणाम्, अनुभावापेक्षया विभावव्यभिचारिणाम, व्यभिचार्यपेक्षया विभावानुभावानां चान्यतमत्वम् । तथा हि । केलीकन्दलितेत्यादी विभावभूतस्य सौन्दर्यस्यानुगतत्वेन केलीविभ्रमभङ्गुर नर्मादिपदमहिनानुभाववर्गों भक्रिमविकारादिशब्दवलाच्च व्यभिचारिवर्गः प्रतिभाति । यद्विश्रम्येत्यादी विश्रान्तिलक्षणस्तम्भविलोकन वैचित्र्यगात्रता नवता रसस्य पुलकवैवर्ण्यदेरनुभावस्यानुगतत्वेन विश्रम्येति बहुश इति प्रतिदिन मिति पदसमर्पितोऽभिलाषचिन्तौत्सुक्यनिद्राधृतिग्लान्यालस्यश्रमस्मृति वितर्कादिव्यभिचारिगणः । कृष्ण इत्यादि - पदार्पितस्तु विभावः । दूरादुत्सुकमित्यादौ औत्सुक्यादेर्व्यभिचारिणोऽनुगतत्वेन दूरादित्यादिपदार्पितः सहसा प्रसरणादिरूपोऽनुभावः प्रेयसीति विभावश्च प्रकाशत इति । एवं द्वयप्राधान्ये चोदाहार्यम्, किं तु समप्राधान्य एव रसास्वादस्योत्कर्ष: । तच्च प्रबन्ध