________________
काव्यमाला।
-
-
स च न विभावादेः कार्यः, तद्विनाशेऽपि रससंभवप्रसङ्गात् । नापि ज्ञाप्यः, सिद्धस्य तस्याभावात् ॥ कारकज्ञापकाभ्यामन्यत् क दृष्टमिति चेत्, न क्वचिदृष्टमित्यलौकिकत्वसिद्धभूषणमेतन्न दूषणम् । विभावादीनां चू_समस्तानामभिव्यञ्जकत्वम्, न व्यस्तानां व्यभिचारात् । व्याघ्रादयो हि विभावा भयानकस्येव वीराद्भुतरौद्राणाम् । अश्रुपातादयोऽनुभावाः करुणस्येव शृङ्गारभयानकयोः । चिन्तादयो व्यभिचारिणः करुणस्येव शृङ्गारवीरभयानकानाम् ॥ यत्राप्येकैकस्योपादानम्, यथा'केलीकन्दलितस्य विभ्रममधो धुर्य वपुस्ते दृशौ
भङ्गीभङ्गुरकामकार्मुकमिदं भ्रूनर्मकर्मक्रमः । आपातेऽपि विकारकारणमहो वक्राम्बुजन्मासवः ।।
सत्यं सुन्दरि वेधसस्त्रिजगतीसारं त्वमेकाकृतिः ॥ अत्र विभावानाम् ,
रसना न प्राणव्यापारो न कारकव्यापारः वयं तु नाप्रामाणिकी खयं वेदनसिद्धत्वात् । रसना च बोधरूपैव किं तु वोधान्तरेभ्यो लौकिकेभ्यो विलक्षणैव, उपायानां विभावादीनां लौकिकवैलक्षण्यात् । तेन विभावादिसंयोगासनायत्तो निष्पद्यते । ततस्तथाविधरसनागोचरालौकिकोत्तरार्थों रस इति तात्पर्यम् । सूत्रस्यायमत्र संक्षेपः । मुकुटप्रतिशीर्षकादिना तावन्नटवुद्धिराच्छाद्यते । गाढप्राक्तनसंवित्संस्काराच्च काव्यवलानीयमानापि न तत्र रामधीर्विश्राम्यति । तत एवोभयदेशकालत्यागः । रोमाञ्चादयश्च भूयसा रतिप्रतीतिकारितया दृष्टास्तत्रावलोकिताः देशकालानियमेन रतिं गमयन्ति । यस्यां खात्मापि तद्वासनावत्वादनुप्रविष्टः । अत एव तटस्थतया रत्यवगमः । न च नियतकारणतया, येनार्जनाभिध्वङ्गादिसंभावना । न च नियतपरात्मैकगतया, येन दुःखद्वेषाद्युदयस्तेन साधारणीभूता संतानवृत्तेरेकस्या एव वा संविदो गोचरीभूता रतिः शृङ्गारः । साधारणीभावना च विभावादिभिरिति श्रीमानभिनवगुप्ताचार्यः ॥ एतन्मतमेव वास्माभिरुपजीवितं वेदितव्यम् ॥ तत्र विभावप्राधान्ये व्यभिचारिणां प्राधान्यं यथा'आत्तमात्तमधिकान्तमुक्षितुं कातरा शफरशकिनी जहौ । अञ्जलौ जलमधीरलोचना लोचनप्रतिशरीरलाञ्छितम् ॥' इत्यत्र सुकुमारमुग्धप्रमदाजनभूषणभूतस्य वितर्कत्रासशङ्कादेः प्राधान्यम् । तद्विभावानां सौन्दर्यातिशयकृतां प्राधान्यात् । आत्तमित्याद्यर्पि
१. 'ना यतो' स्यात,