________________
२ अध्यायः]
काव्यानुशासनम् ।
एष पाटवादधुना तैरेवोद्यानकटाक्षधृत्यादिभिलौकिकीं कारणत्वादिभुवमतिक्रान्तैर्विभवेनानुभवेनासमञ्जरञ्जकत्वमात्रप्राणैरत एवालौकिकविभावादिव्यपदेशभाग्भिः प्राच्यकरणादिरूपसंस्कारोपजीवनाख्यापनाय विभावादिनामधेयव्यपदेश्यैर्गुणप्रधानतापर्यायेण सामाजिकधियि सम्यग्योग संवन्धमैकाग्र्यं वासादितवद्भिरलौकिकनिर्विनसंवेदनात्मकचर्वणागोचरतां नीतोऽर्थश्चळमाणतैकसारो न तु सिद्धखभावस्तात्कालिक एव, न तु चर्वणातिरिककालावलम्बी स्थायिविलक्षण एव रसः । ननु यथा शङ्ककादिभिरभ्यधीयत-स्थाय्येव विभावादिप्रत्याय्यमानो रस्यमानत्वाद्रस उच्यते ॥ एवं हि लोकेऽपि किं न रसः, असतोऽपि हि यत्र रसनीयता तत्र वस्तुसतः कथं न भविष्यति । तेन स्थायिप्रतीतिरनुमितिरूपा वाच्या, न रसः । अत एव सूत्रे मुनिना स्थायिग्रहणं न कृतम् । तत्प्रत्युत शल्यभूतं स्यात् । केवलमौचित्यादेवमुच्यते-'स्थायी रसीभूतः' इति । औचित्यं तु तत्स्थायिगतत्वेन कारणादितया प्रसिद्धानामधुना चर्वणोपयोगितया विभावादित्वा(दि)लम्बनात् । तथा हि । लौकिकचित्तवृत्त्यनुमाने का रसता तेनालौकिकचमत्कारात्मा रसाखादः स्मृत्यनुमानलौकिकखसंवेदनविलक्षण एव । तथा हि । लौकिकेनानुमानेन संस्कृतः प्रमदादिर्न ताटस्थ्येन प्रतिपद्यते, अपि तु हृदयसं. वादात्मकसहृदयत्ववलात्पूर्णीभविष्यद्रसाखादाकुरीभावेनानुमानस्मृत्यादिसोपानमनारुथैव तन्मयीभावोचितचर्वणाप्राणतया । न च सा चर्वणा प्राड्यानान्तरात् , येनाधुना स्मृतिः स्यात् । न चात्र लौकिकप्रत्यक्षादिप्रमाणव्यापारः, किं त्वलौकिकविभावादिसंयोगवलोपनतैवेयं चर्वणा। सा च प्रत्यक्षानुमानागमोपमानादिलौकिकप्रमाणजनितरत्याद्यबोध- - स्तथा योगिप्रत्यक्षजतटस्थपरसंवित्तिज्ञानात्सकलवैषयिकोपरागशून्यश्च ह्यपरयोगिगतखानन्दैकघनानुभवाच्च विशिष्यते । एतेषां यथायोगमर्जनादिविनान्तरोदयेन ताटस्थ्यहेतुकास्फुटत्वेन विपयावेशवैवश्येन च सौन्दर्यविरहात् । अत्र तु खात्मैकगतल नियमासंभवान विपयावेशवैवश्यम् , खात्मानुप्रवेशात्परगतत्वनियमाभावान ताटस्थ्यस्फुटत्वम् । तद्विभावादिसाधारण्यवशसंप्रवुद्धोचितनिजरत्यादिवासनावेशवशाच न विनान्तरादीनां संभवः । अत एव विभावादयो न निष्पत्तिहेतवे रसस्य, तद्वोधापगमेऽपि रससंभवप्रसङ्गात् । नापि ज्ञप्तिहेतवः, येन प्रमाणमध्ये पतेयुः । सिद्धस्य कस्यचित्प्रमेयभूतरसत्याभावात् । तर्हि किमेतद्विभावादय इति । अलौकिक एवायं चर्वणोपयोगी विभावादिव्यवहारः। कोऽन्यत्रेत्थं दृष्टमिति चेद्भूषणमस्माकमेतदलौकिकत्व सिद्धौ । पानकरसास्वादोऽपि किं गुडमरिचादिपु दृष्ट इति समानमेतत् ॥ न त्वेवं रसोऽप्रमेयः स्यात् । एवं युक्तं भवितुमर्हति रस्यतैकप्राणो ह्यसौ न प्रमेयादिस्वभावः । तहि सूत्रे निष्पत्तिरिति कथं नायं रसः(१) स्यात् , अपि तु तद्विषयाया रसनायाः । तनिष्पत्त्या तु यदि तदेकायत्तजीवितस्य रसस्य निष्पत्तिरुच्यते । तन्न कश्चिदत्र दोषः । सा च
१. 'नतु' स्यात्. २. 'क्वान्यनेत्थं' स्यात्. ३. 'नन्वेवं' स्यात. ४. 'नाम रसस्य स्यात्' स्यात्.
-