________________
२ अध्यायः]
काव्यानुशासनम् । मधुरांश्च निशम्य शब्दान्पर्युत्सुकीभवति यत्सुखितोऽपि जन्तुः। तचेतसा स्मरति नूनमवोधपूर्व भावस्थितानि जननान्तरसौहृदानि ॥' इत्यादिः । अत्र हि स्मरतीति या स्मृतिरुपदर्शिता सा न तार्किकप्रसिद्धा, पूर्वमेतस्यार्थस्याननुभूतत्वात् । अपि तु प्रतिभानापरपर्यायसाक्षात्कारखभावेयमिति । स(?)र्वतावदेषास्ति प्रतीतिराखादात्मा यत्यां रतिरेव भाति तत एव विशेषान्तरानुपहितत्वात्सा रसनीया सती लौकिकी न मिथ्या, नानिर्वाच्या, न लौकिकतुल्या, न तदारोपादिरूपा । एषैव चोपचयावस्थास्तु देशाद्यनियन्त्रणात् । अनुकारोऽप्यस्त्वनुगामितया करणात् । विषयसामग्र्यपि भवतु, विज्ञानवादावलम्बनात् । सर्वथा रसनात्मकवीतविघ्नप्रतीतिग्रायो भाव एव रसः । तत्र विनापसारका विभावप्रभृतयः । तथा हि । लोके सकलविघ्नविनिर्मुक्ता संवित्तिरेव चमत्कारनिर्वेशरसनाखादनभोगसमापत्तिलयविश्रान्त्यादिशब्दैरभिधीयते । विघ्नाश्चास्यां सप्त संभावनाविरहरूपा,प्रतिपत्तावयोग्यता। स्वगतपरगतत्वनियमेन देशविशेषावेशो, निजसुखादिविवशीभावः । प्रतीत्युपायवैकल्यस्फुटत्वाभावोऽप्रधानता । संशययोगश्च । तथा हि-संवेद्यमसंभावयमानः संवेद्ये संविदं निवेशयितुमेव न शक्तोऽस्ति । का तत्र विश्रान्तिरिति प्रथमो विनः । तदपसारणे हृदयसंवादो लोकसामान्यवस्तुविषयः । अलोकसामान्येषु तु चेष्टितेयु अखण्डितप्रसिद्धिजनितगाढरूढप्रत्ययप्रसरकारी प्रख्या. तरामादिनामधेयपरिग्रहः । अत एव निःसामान्योत्कर्षोपदेशव्युत्पत्तिप्रयोजने नाटकादौ प्रख्यातवस्तुविषयत्वादिनियमेन निरूप्यते । न तु प्रहसनादिति (2) । खैकगतानां च सुखदुःखसंविदामाखादे यथासंभवं तदपगमभीरुतया वा तत्परिरक्षाव्यग्रतया वा तत्सदृशो जिजीपया वा तज्जिहासया वा तत्प्रतिष्ठापयिपया वा तद्गोपनेच्छया वा प्रकारान्तरेण वा संवेदनान्तरसमुद्गम एव परमो विनः । परगतत्वनियमभाषजा(?)मपि सुखदुःखानां संवेदने नियमेन खात्मनि सुखदुःखमोहमाध्यस्थादिसंविदन्तरोद्गमनसंभावनादवश्यभावी विनः । तदपसारेण कार्यों नातिप्रसङ्गोऽत्र पूर्वरङ्गविधिं प्रतीति पूर्वरङ्गानिगृहनेन नटी विदूपको वापीति लक्षितप्रस्तावनालोकनेन च यो नटरूपताधिगमस्तत्पुरःसरप्रतिशीर्षकादिना तत्प्रच्छादनप्रकारोऽभ्युपायः । अलौकिकभाषादिभेदलास्यागरङ्गपीठमण्डपगतकक्षापरिग्रहनाट्यधर्मासहितः । तस्मिन् हि सति अस्यैवात्रैव एतर्येव च सुखं दुःखं वेति न भवति । प्रतीतिखरूपस्य निहवाद्रूपान्तरस्य चारोपितस्य प्रतिभासविश्रान्तिवैकल्येन स्वरूपे विश्रान्त्यभावात् । सत्येतदीयरूपनिह्नवमात्र एव पर्यवसानात् इत्येष मुनिना साधारणीभावरसचर्वणोपयोगित्वेन परिकरवन्धः समाश्रितः । तथा निजसुखादिविवशीभूतश्च कथं वस्त्वन्तरे संमदं विश्रमयेदिति तत्प्रत्यहव्यपोहनाय प्रतिपदार्थनिष्ठैः साधारणो महिना सकलभोग्यत्वसहिष्णुभिः शब्दादिविपयमयैरातोद्यगेने विचित्रमण्डपविदग्धगणिकादिभिरुपरञ्जनं समाश्रितम् ।
१. 'स्थिराणि' इति प्रसिद्धपाठः. २. 'भावजाना' स्यात्. ३. 'धर्म' स्यात्. . ४. 'प्रत्यूह' स्यात्. ५. 'धने' स्यात्.