________________
२ अध्यायः
काव्यानुशासनम् ।
५९
POSTED
OOD
यस्फुटनभयार्तेरादितुमभ्यर्थ्यते सचिवैः ॥' इत्येवमादौ न शोकोऽभिनेयोऽपि त्वभिधेयः । 'भाति पतितो लिखन्त्यास्तस्या वाष्पाम्बुसीकरकणौषः । स्वेदोद्गम इव करतलसंस्पर्शादेष मे वपुषि ॥' इत्यनेन तु वाक्येन खार्थमभिदधता उदयनगतः सुखात्मारतिस्थायिभावोऽभिनीयते न तूच्यते । अवगमनाशक्तिर्यवगमनं वाचकत्वादन्या है, अत एव स्थायि (दिवस) (१) पदं सूत्रे भिन्नविभक्तिकमपि मुनिना नोपात्तम् । तेन रतिरनुक्रियमाणः शृङ्गार इति । अर्थक्रियापि मिथ्याज्ञानादृष्टा । यथोच्यते--'मणिप्र-1 दीपप्रभयोमणिबुद्धयाभिधावतोः। मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ॥ इति । न चात्र नर्तक एव सुखीति प्रतिपत्तिः, नाप्ययमेव राम इति, न चाप्ययं न सुखीति, नापि रामः स्याद्वा न वायमिति, न चापि तत्सदृश इति । किं तु सम्य. मिथ्यासंशयसादृश्यप्रतीतिभ्यो विलक्षणा चित्रतुरगादिन्यायेन यः सुखी रामः असावयमिति प्रतीतिरस्तीति ॥ यदाह-प्रतिभाति न संदेहो न तत्त्वं न विपर्ययः । धीरसावयमित्यस्ति नासावेवायमित्यपि,॥ विरुद्धबुद्धयसंभेदादविवेचितविश्वः । युक्त्या' पर्यनुयुज्येत स्फुरन्ननुभवः कया ॥' इति, तदिदमप्यन्तस्तत्त्वशून्यं विमर्दक्षममिति भट्टतोतः। तथा हि-अनुकरणरूपो रस इति यदुच्यते तत्कि सामाजिकप्रतीत्यभिप्रायेण, उत नटाभिप्रायेण, किं वा वस्तुवृत्तविवेकव्याख्यातृवुद्धिसंवलनेन । यथाहुर्व्याख्यातारः खल्वेवं विवेचयन्तीति । अथ भरतमुनिवचनानुसारेण तत्रायः पक्षोऽसंगतः । किंचिद्धि प्रमाणेनोपलब्धं तदनुकरणमिति शक्यं वक्तुम् । यथा---एवमसौ सुरां पिवतीति सुरापानानुकरणत्वेन पयःपानं प्रत्यक्षावलोकितं प्रतिभाति । इह च नटगतं किं तदुपलब्धं स इत्यनुकरणतया भातीति चिन्त्यम् । तच्छरीरं तनिष्ठं प्रतिसीर्पकादिरोमाञ्चगद्गदिकादिभुजाक्षेपचलनप्रभृतिभ्रूक्षेपकटाक्षादिकं च न रतेश्चित्तवृत्तिरूपाया अनुकारत्वेन कस्यचित्प्रतिभाति । जडत्वेन भिन्नेन्द्रियग्राह्यत्वेन भिन्ना धिकरणत्वेन ततोऽतिवैलक्षण्यात् । मुख्यावलोकने च तदनुकरणप्रतिभासो न च रामर तिमुपलब्धपूर्विणः केचित् ॥ एतेन रामानकारी नट इत्यपि निरस्तः प्रवादः ॥ अथ नटगता चित्तवृत्तिरेव प्रतिपन्ना सती रत्यनुकारः शृङ्गार इत्युच्यते । तत्रापि किमात्मकत्वेन सा प्रतीयते इति चिन्त्यम् ॥ ननु प्रमदादिभिः कारणैः कटाक्षादिभिः कार्यै. धृत्त्यादिभिश्च सहचारिभिर्लिङ्गभूतैर्या लौकिकी कार्यरूपा कारणरूपा सहचारिरूपा च चित्तवृत्तिः प्रतीतियोग्या तदात्मकत्वेन सा नटचित्तवृत्तिः प्रतिभाति । तहि रत्यादिकारणैव सा प्रतिपन्नेति दूरे रत्यनुकरणतावाचोयुक्तिः ॥ ननु ते विभावादयोऽनु कार्ये पारमार्थिका इह त्वनुकर्तरि न तथेति विशेषः । अस्त्वेवम् , किं तु ते विभावा. दयोऽनन्तकारणानन्तकार्यानन्तसहचररूपा अपि काव्यशिक्षादिवलोपकल्पिताः कृ. त्रिमाः सन्तः किं कृत्रिमत्वेन सामाजिकैद्यन्ते, न वा । यदि गृह्यन्ते, तदा तैः कथं रतेरवगतिः । नन्वत एव प्रतीयमानं रत्यनुकरणं मुग्धबुद्धेः कारणान्तरप्रभवे हि
-
-
१. प्रमादपतितं भवेत्. २. 'शीर्षका' स्यात्.