________________
काव्यमाला।
STIPREAKHPa
TEEKER
Commanawane
रसलक्षणे विस्तरत उक्ताः, भावानुवादे लेशतः प्रदर्शिताः । न चोत्पत्तौ पदार्थानां कारणमभिधाय पुष्यतां पुनस्तदुत्पत्तिकारणमभिधातव्यम्, वैयर्थ्यापत्तेः । किं चअनुपचितावस्थः स्थायी भावः, उपचितावस्थो रस इत्युच्यमाने एकैकस्य स्थायिनो मन्दतममन्दतरमन्दमध्येत्यादिविशेषापेक्षया आनन्यापत्तिः । एवं रसस्यापि तीव्रतीव्रतरतीव्रतमादिभिरसंख्यत्वं प्रपद्यते । अथोपचयकाष्ठां प्राप्त एव रस उच्यते, तर्हि 'स्मितमवहसितं विहसितमुपहसितं चापहसितमतिहसितम्' इति षोढात्वं हास्यरसस्य कथं भवेत् । अन्यच्च उत्तरोत्तरप्रकर्षतारतम्यवशेन 'प्रथमे त्वभिलाषः स्याद्वितीये त्वर्थचिन्तनम् । अनुस्मृतिस्तृतीये च चतुर्थे गुणकीर्तनम् ॥ उद्वेगः पञ्चमे ज्ञेयो विलाप: षष्ठ उच्यते । उन्मादः सप्तमे ज्ञेयो भवेयाधिरथाष्टमे । नवमे जडता प्रोक्ता दशमे मरणं भवेत् ॥' इति दशावस्थः कामोऽभिहितः । तत्रापि प्रत्यवस्थमुत्तरोत्तरप्रकर्षतारतम्यसंभवात्कामावस्थासु दशखसंख्याताः शृङ्गाररतिभावादयः प्रसजेयुः । अपरं च प्रागवस्थाभावः स्थायी, रसीभवति तु क्रमेणोपचित इत्यत्रापि वि. पर्ययो दृश्यते । यतः-इष्टजनवियोगाद्विभावादुत्पन्नो महान् शोकः क्रमेणोपशाम्यति । न तु दाळमुपैति । क्रोधोत्साहरतीनां च निजनिजकारणवलादुद्भूतानामपि कालवशादमुर्षस्थेयं सेवाविपर्ययेऽपचयोऽवलोक्यते । तस्मान्न भावपूर्वकत्वं रसस्य । अपि तु तद्विपर्यय एव । उक्तं हि मुनिना-रसपूर्वकत्वं भावानाम्, भावपूर्वकत्वं रसस्य, विषयविशेषापेक्षया प्रयोगे ह्यनुकर्तरि रसानाखादयतामनुकार्य भावप्रतीतिरुत्पद्यते' इति । प्रथमपक्षस्योत्थानम् । लोके तु भावदर्शनात्तत्वरूपरसनिष्पत्तिरिति । तस्मादन्यथा व्याख्यायते हेतुभिर्विभावाख्यैः कार्यश्चानुभावात्मभिः सहचारिरूपैश्च व्यभिचारिभिः प्रयत्नार्जिततया कृत्रिमैरपि तिथानभिमन्यमानैः संयोगाद्गम्यगमकभावरूपादनुमीयमानोऽपि वस्तुसौन्दर्यबलात्कषायफलचर्वणपरपुरुषदर्शनप्रभवमुखप्रसेककलनाकल्पया रसनीयखरूपतयान्यानुमीयमानविलक्षण: स्थायित्वेन संभाव्यमानो रत्यादि वो नटेऽत्यन्ताविद्यमानोऽपि सामाजिकजनताखाद्यमानो मुख्यरामादिगतस्थाय्यनुकरणरू. पोऽनुकरणरूपत्वादेव च नामान्तरेण व्यपदिष्टो रसः । 'सेयं ममाङ्गेषु सुधारसच्छटा सुपूरकर्पूरशलाकिका दृशोः । मनोरथश्रीर्मनसः शरीरिणी प्राणेश्वरी लोचनगोचरं गता ॥' 'दैवादहमद्य तया चपलायतनेत्रया वियुक्तश्च । अविरलविलोलजलदः कालः समुपागतश्चायम् ॥' इत्यादौ हि विभावाः काव्यबलादनुसंधेयाः, अनुभावाः शिक्षातः, व्यभिचारिणः कृत्रिमनिजानुभावार्जनबलात् । स्थायी तु काव्यवलादपि नानुसंधेयः ॥ 'रतिः शोकः' इत्यादयो हि शब्दा रत्यादिकमभिधेयीकुर्वन्त्यभिधानत्वेन, न तु वाचिकाभिनयरूपतयावगमयन्ति । न हि वागेव वाचिकमपि तु तया निवृत्तमङ्गरिवाङ्गिकम् । तेन–'विवृद्धात्माप्यगाधोऽपि दुरन्तोऽपि महानपि । वाडवेनेव जलधिः 'शोकः क्रोधेन पीयते ॥' इति । तथा- शोकेन कृतस्तथा स्थितो येन क्रन्दैः । हृद
१. 'स्येव' भवेत्. २. पूर्वार्धे त्रुटितं प्रतीयते.