________________
२ अध्यायः ]
काव्यानुशासनम् ।
SWED
पादिभिः, विविधमाभिमुख्येन चरणशीलैर्व्यभिचारिभिर्धृतिस्मृतिप्रभृतिभिः, (स्थायिभावानुमापकत्वेन लोके कारणकार्यसहचारिशब्दव्यपदेश्यैर्ममैवैते परस्यैवैते न ममैंर्ते न परस्यैते इति संबन्धिविशेषखीकारपरिहारनियमानविसायात्साधारण्येन प्रतीतेर भिव्यक्तः सामाजिकानां वासनारूपेण स्थितः स्थायी रत्यादिको भावो नियतप्रमातृगतत्वेन स्थितोऽपि साधारणोपायबलात् सहृदयहृदयसंवादभाजा साधारण्येन गोचरीक्रियमाणश्चर्व्यमाणतैकुप्राणो विभावादिभावनावधिरलौकिक चमत्कारकारितया परब्रह्मास्वाद - सोदरो निमीलितनयनैः कविसहृदयै रस्यमानः खसंवेदनसिद्धो रसः ॥
५७.
स्मादर्थो विभाव्यते । वागङ्गोपाङ्गसंयुक्तस्त्वनुभाव इति स्मृतः ॥ रस इति । तथा च भरतमुनिः - 'विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्ति:' इति । तत्र भट्टलोलदस्तावदेवं व्याचक्षे -- विभावादिभिः संयोगोऽर्थात्स्थायिनः ततो रसनिष्पत्तिः । तत्र विभावश्चित्तवृत्तेः स्थाय्यात्मिकाया उत्पत्तेः कारणम् । अनुभावाश्च न रसजन्या । अत्र विवक्ष्यन्ते तेपां रसकारणत्वेन गणनानर्हत्वात् अपि तु भावानामेव । (ये ' तु भा - वानामेव) येऽनुभावा व्यभिचारिणस्य [ते] चित्तवृत्त्यात्मकत्वात् यद्यपि न सहभाविनः || स्थायिना, तथापि वासनात्मतेह विवक्षिता । तेन स्थाय्येव विभावानुभावादिभिरुपचितो रसः । स्थायी त्वनुपचितः । स चोभयोरपि मुख्यया वृत्त्या रामादावनुकार्येऽनुकर्तरि च नटे रामादिरूपतानुसंधानवलादिति ॥ तथा चाह दण्डी - ' रतिः शृङ्गारतां याता रूपवाहुल्ययोगत: । आरुह्य च परां कोटिं कोपो रौद्रत्वमागतः ॥' अयं भावः - विभावैर्जनितोऽनुभावैः प्रतीतिपदं नीतो व्यभिचारिभिरुपचितो मुख्यवृत्त्या नुकरणीये रामे तद्रूपतानुसंधानादनुकर्तरि प्रतीयमानः स्थायी रस इति ॥ एतन्नेति शङ्ककः । तथा हि-विभावाद्ययोगे स्थायिनोऽवगमो नोपपद्यते अवगमकस्याभावात् है । न हि धूमं विना धराधरान्तःस्थो वहिरवगम्यते । अपि च यथा स्वयमुत्पादिता विभावैः सूचिताश्चानुभावैः पोषमुपनीताश्च व्यभिचारिभिः संयोगाद्सीभवन्ति स्थायितः । तदा स्थायिनामेव भावानामुद्देशो लक्षणं चादावभिधातुं युक्तं स कस्मान्न कृतम् । आदौ हि रसानामुद्देश लक्षणे अभिहिते कस्माच्च रसानां विभावानुभावांश्थोक्त्वा तानेव स्थायिनां पुनराह ॥ तथा हि रसान्प्रतिपदं लक्षयन्मुनिर्वक्ष्यति - 'अथ वीरो नामोत्तमप्रकृतिरुत्साहात्मकः । स चासंमोहाध्यवसायनय विनयवलपराक्रमशक्तिप्रताप प्रभावा - A 'दिभिर्विभावैरुत्पद्यते' इति । पुनश्च स्थायिभावानुवादे तु - 'उत्साहो नामोत्तमप्रकृतिः । स चाविषादशक्तिसौन्दर्यादिभिर्विभावैरुत्पद्यते ' इति । एवमभिन्नार्था एवैते । विभावा
१. प्रमादलिखितं भवेत्.
८