________________
५६
अत्र दिवसार्थेनात्यन्तासंभाव्यमानतास्यार्थस्य ध्वन्यते । तदिति प्रकृत्यंशश्चात्र नतभित्तीत्येतत्प्रकृत्यंश सहायः समस्तामङ्गलभूतां मूषिकाद्याकीर्णतां ध्वनति । एवं सा धेनुरित्यादावपि योज्यम् ॥
तथा---
काव्यमाला |
‘रैइकेलिहिअनिअसणकर किसलयरुद्धनयणजुअलस्स । रुद्दस्य तइयनयणं पव्वइपरिचुम्बिअं जयइ || '
अत्र जयतीति न तु शोभते इत्यादि । समानेऽपि हि स्थगनव्यापारे लोकेऽन्तरेणैव रूपेणास्य पिधानमिति तदेवोत्कृष्टमिति व्यज्यते ॥
भावादीनां पदप्रकाशत्वेऽधिकं न वैचित्र्यमिति न तदुदाहियते । वाक्यस्य रसादिव्यञ्जकत्वं रसादिलक्षणे एवोदाहरिष्यते । प्रबन्धे च नाटकादावर्थशक्तिमूला रसव्यक्तिः प्रतीतैव । वर्णरचनयोस्तु साक्षान्माधुर्यादिगुणव्यञ्जकत्वमेव । तद्वारेण तु रसे उपयोग इति गुणप्रकरणे एव वक्ष्येते इतीह नोक्ते ॥
इत्याचार्यश्री हेमचन्द्रविरचितायामलंकारचूडामणिसंज्ञखोपज्ञकाव्यानुशासनवृत्ती प्रथमोऽध्यायः ।
रसलक्षणमाह-
द्वितीयोऽध्यायः ।
विभावानुभावव्यभिचारिभिरभिव्यक्तः स्थायी भावो रसः । वागाद्यभिनयसहिताः स्थायिव्यभिचारिलक्षणाश्चित्तवृत्तयो विभाव्यन्ते विशिष्टतया ज्ञायन्ते यैस्तैर्विभावैः काव्यनाट्यशास्त्रप्रसिद्धैरालम्बनोद्दीपनस्वभावैर्ललनोद्यानादिभिः, स्थायिव्यभिचारिलक्षणं चित्तवृत्तिविशेषं सामाजिकजनोऽनुभवन्ननुभाव्यते साक्षात्कार्यते यैस्तैरनुभावैः कटाक्षभुजोत्क्षे
१.
विभावैरिति । यदाह मुनिः - 'बहवोऽर्था विभाव्यन्ते वागङ्गाभिनयात्मकाः । अनेन यस्मात्तेनायं विभाव इति संज्ञितः ॥' अनुभावैरिति । 'वागङ्गसत्त्वाभिनयैर्य
‘रति केलिहृत निवसनकर किसलयरुद्धनयनयुगलस्य । रुद्रस्य तृतीयनयनं पार्वतीपरिचुम्बितं जयति ॥ '
f
★