________________
काव्यानुशासनम् ।
संबन्धेनैवेातिशयः प्रच्छन्नकामिन्याभिव्यक्तः । जायांभीरुकाणामित्यत्र तद्धितस्यापि व्यञ्जकत्वम् । ये हरसज्ञा धर्मपलीषु प्रेमपरतन्त्रास्तेभ्यः कोऽन्यो जगति कुत्सितः स्यादिति कप्रत्ययोऽवज्ञातिशयद्योतकः ॥
'अयमेकपदे तया वियोगः प्रियया चोपनतः सुदुःसहो मे ।
नववारिधरोदयादहोभिर्भवितव्यं च निरातपत्ररम्यैः ॥ अत्र चकारौ निपातावेवमाहतुः । गण्डस्योपरि स्फोटेवद्विप्रयोगश्च वर्षासमयश्च समुपनतमेतद्वयमलं प्राणहरणायेति । अत एव रम्यपदेन सुतरामुद्दीपनविभावत्वमुक्तम् ॥ . 'प्रनिग्धाः क्वचिदिगुदीफलभिदः सूच्यन्त एवोपला.' अत्र प्र इत्युपसर्ग इङ्गुदीफलानां सरसत्वमाचक्षाण आश्रमस्य सौन्दर्यातिशयं ध्वनति॥ ___अनेकस्य निपातस्योपसर्गस्य चैकत्र पदे यः प्रयोगः सोऽपि रसव्यत्यर्थः । यदाह-'अहो वतासि स्पृहणीयवीर्यः अत्राहो बतत्यनेन श्लाघातिशयो ध्वन्यते ॥ 'मनुष्यवृत्त्या समुपाचरन्तं स्वबुद्धिसामान्यकृतानुमानाः । योगीश्वरैरप्यसुबोधमीशं त्वां बोद्धमिच्छन्त्यबुधाः स्वतः ॥
अत्र सम्यग्भूतमुपांशु कृत्वा आसमन्ताच्चरन्तमित्यनेन लोकानुजिघृक्षातिशयस्तत्तदाचरतः परमेश्वरस्य ध्वन्यते ॥
'रमणीयः क्षत्रियकुमार आसीत्' इति । अत्र शंकरधनुर्भङ्गश्रवणात्प्रकुपितस्य भार्गवस्योत्त्या आसीदित्यतीतकालनिर्देशाद्दाशरथेः कथाशेषत्वं व्यज्यते ॥ . यथा च प्रत्ययांशस्य द्योतकत्वं तथा प्रकृत्यंशस्यापि यथा-- ... तद्नुहं नतमित्ति मन्दिरमिदं लब्धावकाशं दिवः
सा धेनुर्जरती नदन्ति करिणामेता घनाभा घटाः । स क्षुद्रो मुसलध्वनिः कलमिदं संगीतकं योषिता
माश्चर्य दिवसैर्द्विनोऽयमियती भूमि परां प्रापितः ॥' १. 'ये हि रसज्ञाः ध्वन्यालोके. २. 'स्फोट इतिवत्तद्वियोगवद्वर्षा' ध्वन्या०.